SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ 346. Partan CATALOGUE OF MANUSCRIPTS वीझिका तदनु तील्हिका श्रियो जैनशासनसरोरुह ग्यः । पूर्ववंशगुरुभक्तितत्पराः शील-रत्नभरिता भुवि पुत्र्यः ॥ १३ ॥ व्याख्यापितं श्रीउपदेशमालासुपुस्तकं श्राविकया च विंझ्या । खवंशरत्नप्रभसूरिपार्थात् समर्थनं श्राद्धजसेन कारितं ॥ १४ ॥ प्राग्वाटवंशे प्रबभूव पूर्व कच्छूलिकायां पुरि पार्श्वनामा । तदंगजो देसलनामधेयो बभूवतुस्तत्तनयौ प्रसिद्धौ ॥ १॥ बहुदेव-धीरचंद्रौ पुत्रौ जातौ मनोरमौ । वीरचंद्रस्य पुत्रोभून्मालकः पुण्यधारकः ॥ २ ॥ मालकस्य तनया मनोरमा आसको गुणधरोपि हि सांबः । वीरकः सुकृतकार्यहीरकः आसकस्य तनयश्च सोलकः ॥ ३ ॥ सोलकस्य दयिता सरस्वती पंच यस्य तनयाः प्रबभूवुः । माल्हणस्तदनु पार्श्वचंद्रमा बूटरोथ महिचंद्र-सेढकौ ॥ ४ ॥ सेढाकभार्या जमि(सि)णीतिनानी तयोश्च पुत्राः पडमी प्रसिद्धाः । आद्यो बभौ राल्हणनामधेयस्ततो द्वितीयः किल सोहडाह्वः ॥ ५ ॥ आल्हणा पद्मकश्चैव ब्रह्माको बोडकस्तथा । बोडाकस्य च दयिता वीरी धर्मे प्रवीरधीः ॥ ६ ॥ चत्वारस्तनया यस्या बभूवुर्वसुधातले। देपालो देवसिंहश्च सोमाकः सलपोऽपि च ॥ ७ ॥ (२) त्रिषष्टिश. पु. चरित ( पर्व ८, सर्ग ३). प. ८०-९२ [११५] २८. व्यवहारवृत्ति (द्वितीयखण्ड उ. ४-८). प. ३२४,२९०४२३" [१२८] २९. आवश्यकवृत्ति ( शिष्यहिता). प. २८७; ३१३"४२० द्वितीयखण्ड प्रत्याख्याननियुक्तिविवरण, [१०९] ३०. योगशास्त्रविवरण by हेमाचार्य. प. ३०८; ३१°४२३" On the Board: योगशास्त्रवृत्तिपुस्तकं सं. १४०७ आषाढशुदि १० बुधे [११८] ३१. समराइचकहा (प्रा.) by हरिभद्रसूरि. प. ३५४; ३२"४२" अं. १००००
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy