SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ 344 PATTAN CATALOGUE OF MANUSCRIPTS Colophon: नवपदवृत्तिपुस्तक सो० जसवीरसुतश्रे० जसदेव ग्रं. ९५०० लखित पत्र २८० पाठा २ दोरि १ [८९] २७ (१) धर्मविधिवृत्ति. [ वस्त्रे ] प १ - ७९; २५x५” End: इति श्रीउदयसिंहाचार्यविरचिता उद्यांकाष्टद्वारा श्रीधर्म्मविधिवृत्तिः समाप्ता । ग्रंथामं ५५२० । Colophon: संवत् १४१८ वर्षे चीवाप्रामे श्रीनरचंद्रसूरीणां शिष्येण श्रीरत्रप्रभसूरीणां बांधवेन पंडितगुणभद्रेण कच्छूली श्री पार्श्वनाथगोष्ठिकलींबाभार्या गउरी तत्पुत्रश्रावक जसा डूंगर तभगिनी श्राविका वीझी तील्ही प्रभृत्येषां साहाय्येन प्रभुश्री श्रीप्रभसूरिविरचितं धर्म्मविधिप्रकरणं श्री उदयसिंहसूरिविरचितां वृत्तिं श्रीधर्म विधिग्रंथस्य कार्त्तिकवदि दशमीदिने गुरुवारे दिवसपाश्चात्यघटिकाद्वयसमये स्वपितृ - मात्रोः श्रेयसे श्रीधर्म्मविधिग्रंथम लिखत् ॥ Pras'asti of the Donor: जावालिदुर्गे नगरे प्रधाने बभूव पूर्वं धणदेवनामा । सहजल्हदेवी दयिता तदीया ब्रह्माक लिंबा तनयौ च तस्याः ॥ १ ॥ गौरदेवि दयिता प्रबभूव लिंबकस्य तनयः कडुसिंहः । तस्य च प्रियतमा कडुदेवी तस्य चैव समभूद् धरणाकः ॥ २ ॥ ब्रह्माकपुत्रः प्रबभूव झंझण: प्राग्वाटवंशस्य शिरोमणिस्तु । आशाधरस्तस्य बभूव नंदनः पुत्रश्च तस्य प्रबभूव गोगिलः ॥ ३ ॥ गोगिलस्य तनयः प्रबभूव पद्मदेवसुकृती सुकृतज्ञः । तस्य चैव दयिता सुरलक्ष्मीर्जेन धर्मकरणैकको विदा ॥ ४ ॥ अमी जयंति तनया यस्याश्च जगतीतले । सुभटसिंहः क्षेमसिंहः स्थिरपालस्तथैव च ॥ ५ ॥ जाया सुभटसिंहस्य सोनिका हेमवर्णिका । तस्याः सुता जयंत्युचैरेते विदितविक्रमाः ॥ ६ ॥ तेजाको जयतश्चैव ना ( जा ) वड पातलस्तथा । एताः पुत्र्यश्च यस्या हि कामी नामल चामिकाः ॥ ७ ॥ 4 जाया स्थविरपालस्य श्राविका देदिकाभिधा । तस्याः सुताः षडेते च जयंति जगतीतले ॥ ८ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy