SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ 343 No III. SanguA BHANDĀRA सम्यग्ज्ञानपुरःसरश्च महतां धर्मादरः संमतः प्रायस्तच्च जिनागमादविकलं संजायते धीमतां । सर्व लोकमवेक्ष्य शांतविशदप्रज्ञाप्रकर्पोद्यमं काले सोपि कलौ न्यवेशि मुनिभिः संघोत्तमैः पुस्तके ॥ ३९ ॥ चारित्रभारचरणासहमानसेन पंचप्रकारविषयामिपलालसेन । पात्रादिदानमयधर्मवता तदेयं(तत्) लेख्यं परिग्रहवता गृहिणा तदेव ॥४०॥ एवं विचिंत्य सुचिरं श्रेयो) स्वस्य सांब(थ) राज्यश्रीः । श्रीशांतिनाथचरितस्य पुस्तकं लेखयामास ॥ ४१ ॥ विरचितविचित्ररेखं सुवर्णपत्रावलीकलितशोभं । यद् भाति करे विदुषां कंकणमिव कीलिकारम्यम् ॥ ४२ ॥ राकाशीतांशुशुभ्रः स्फुरदमलदृशः सर्ववस्तुप्रकाशी सम्यग्ज्ञान-प्रदीपस्त्रिभुवन-भवनाम्यंतरे भासमानः । यावन्मोहांधकारं शमयति सकलं पृरिताशेपदोपं तावन्नंद्यान्मुनींद्रेरयमिह सततं पुस्तकः पठ्यमानः ॥ ४३ ॥ [१२४] २४. (१) निशीथसूत्र ( उ. १-५). प. १-७; ३२३"४२३ (२) , भाष्य. प. १-७७ (३) , चूर्णि. प. १-३०४ Colophon: संवत् १३३० वर्षे वैशाखशुदि १४ गुरौ निशीथप्रथमखंडचूर्णीपुस्तकं लिखितमस्ति [१२३] २५. (१) बृहत्कल्पचूर्णि. प. ३८४; ३३४२" (२) , सूत्र. ग्रं. ४७४ प. ३८५-३९३ Colophon:संवत् १२९१ वर्षे पौषसुदि ४ सोमे On blank folio: श्रीज्ञानसागरसूरिभ्यो नमः । श्रीजयतिलकसूरि श्रीमाणिक्यसूरि । [१२२] २६. (१) नवपदप्रकरणवृत्ति (अपूर्ण). प. २३७, ३१°४२" (२) , (मूल) by देवगुप्त. प. २३७-२२८० .
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy