SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ No. III. SANGHA BHANDARA 389 तस्स य सीसेण इमं अचंतं मंदबुद्धिविहवेण । सिरिदेवचंदनामेण सूरिणा जिण-सुभत्तेण ॥ सिरिसंतिणाहचरियं रइयं सिवसंग-चारुसोक्खत्थं । अन्नाण वि जीवाणं देउ सया संति-वरसोक्खं ॥ सिरिखंभतित्थनयरे जिण-पूयण-थुणण-वंदणजुत्तो । सामाइयाइनिरओ लेहियबहुपोत्थयसमूहो । सेट्ठिसद्धम्मजवो नामेणं आसि वीहवो पवरो । सयलगुणाण निहाणं धुरंधरो धम्मपुरिसाणं । तस्स य तग्गुणजुत्तो पुत्तो सिरिवच्छनामओ सेट्ठी ॥ तबसहीए ट्ठिएहिं रइयं सिरिदेवचंदेहिं ॥ आसद्देवो य गणी थिरचंदगणी य दोन्नि वि सुसीसा । मज्झ सहाया जाया लिहमाणा पट्टियाईसु ॥ एक्कारसहिं सएहिं विक्कमसंवच्छराउ सहेहिं । रइयं खंभाइत्थे रजे जयसिंघरायस्स ॥ जो पढइ सुणइ वायइ वक्खाणइ पवरभत्तिसंजुत्तो । सो पावइ इह संतिं परंपराए हवइ मुत्तो ॥ जावच्चंदो दिणिंदो सयलजलहरा जाव भूवीढमेयं __ जावदेवाण सेलो वरसुरसरिया जाव सग्गा[प]वग्गा । सा एवं मच्चलोए सिवसुहजणयं सव्वजीवाण सम्म पिच्चं नंदेउ एत्थं सिरिवरचरियं संतिणाहस्स रम्मं । एकेकखरगणणाए गंथपमाणं विणिच्छियमिमस्स । बारस उ सहस्साई सएण एक्केण अहियाई ॥ अंकतोपि सहस्रं १२१०० ॥ Colophon: श्रीविजयचंद्रसूरिशिष्यश्रीयशोभद्रसूरिशिष्यश्रीदेवप्रभसूरीणां सत्कं पुस्तकं ॥ Pras'asti of the Donor: प्राप्तो गोत्राधिपत्वं रसभरविलसन्नदनारामरम्यः सर्वस्याशाप्रकाशी सकलसुमनसां सेवनीयः सदैव । नानाकल्पागमानामुपचयननको राज-सम्मानभावं प्राप्तः श्रीधर्फटानां प्रकटितगरिमा वंश-मेहः समस्ति ॥१॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy