SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ 388 PATTAN CATALOGUE OF MANUSCRIPTS सियमय-सुवियारो पाव-पंकावहारो पयडियसिव-पारो दिनसगापयारो। भव-जलनिहि-तारो संति-सोक्खेककारो जयउ तिजग सारो संतिणाहो सुतारो॥३॥ अत्थि धरित्तीए इहं पइटिओ पउमहत्थ-साहालो । सुमण-समणाहिवासो कोडियगणणाम-पवरतरू ॥ १ ॥ तस्स वइराभिहाणा साहा अचंतवित्थडा जाउ । तीए सिरिचंदकुलं कुसुमं व समुज्जलं सहइ ॥ २॥ तस्स य फलसारिच्छो समत्थसउणाण विहियउवयारो। खंति-रमणीए हारो णिचं चिय उज्जुयविहारो ॥ ३ ॥ णवमेहसरिससद्दो कोहाइकसायजणियउवमहो । आगामिपवरभद्दो सूरी णामेण जसभहो ॥ ४ ॥ जेण व(च) णीरोगेण वि संलिहिऊणं दढं णियसरीरं । उज्जे तसेल-सिहरे चउव्विहाहारचाएण ।। ५ ।। सिरिपुन्नतल्लगच्छुब्भवेण कयमणसणं विहाणेण । कलिकाले वि हु वटुंतयंमि दिवसाइं तेरस उ ॥ ६॥ तस्स य सिरिपजुन्नो हयपजुन्नो असेसगुणपुन्नो । सीसो अइसुपसन्नो संजातो जन्नसमपुन्नो ॥ ७ ॥ सत्तमुहो सुइ-सुहओ वाइजंतो जणेण अणवरयं । ठाणयपगरणरूवो जस्स जए भमइ जस-पडहो ॥ ८॥ वायरण-तक-सिद्धंत-कव्व-लंकार-कणय-कसवट्टो । णिस्संबंधविहारी महीयले विहरिओ सययं ॥ ९ ॥ तस्स वि सीसो जातो सिरिगुणसेणो विसिट्ठगुण-सेणो । निद्दलिय-सयल-एणो जसेण जियजण्हवी-फेणो ॥ १० ॥ णियमयणादिदप्पो जेणं णिचं पि पालिओ कप्पो । जो संजमे अणप्पो भव-वइ-तरणंमि वरतप्पो ॥ ११ ॥ वखाण-चारुमयरंद-लंपडुप्पेहडेहिं अणवरयं । सोयारय-भमरेहिं सेविजइ जस्स पय-कमलं ॥ १२ ॥ खंभाइत्थपुरंमि जेणं विहिऊण* ] अणसणं विहिणा । संलेहणाइपुवं लोयाण कओ चमकारो॥ * पत्तनीयताडपत्रादर्शपुस्तकस्य ३१० तमपत्रस्थः पाठोऽस्पष्टः कृच्छ्रेण वाच्य इत्येताह [ ] कोष्ठकान्तर्गतः पाठो वटपद्रीयप्राच्यविद्यामन्दिरसङ्गृहीतादर्शपुस्तकादुदृत्य संयोजितः।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy