SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 331 No. III SANGHA BHAN.ARDA 331 श्रुत्वा नवरसोद्गारकिरोऽस्य कवितागिरः । राजसभ्याः कविसभाशंगार इति यं जगुः ॥ ६ ॥ जिनस्तोत्र-स्तुतीः पद्य-गद्यबंधैरनेकशः । चक्रे यः कर्म-कृष्णाहि-जांगुलीमंत्रसंनिभाः ॥ ७ ॥ विवेकमंजरीनामधेयप्रकरणच्छलात् । कल्याणसिद्धये येन कृता सिद्धरस-प्रपा ॥ ८ ॥ तेन सदा जिनगुणप्रगुणांतःकरणकशाऽनुशासितहपीकावगडेन श्रीमतासडेन महाकविनेदमुपदेशकंदलीप्रकरणं किं स्वमनीपया विरचितमित्याह-गुरूवएसाणुसारेण गुरवोऽत्र श्रीमदभयदेवसूरिनामानस्तेपामुपदेशा गुरूपदेशास्तेषामनुसारोऽनुवादस्तेनेति संक्षेपार्थः । व्यासार्थस्तु प्रशस्तेरवसेयः । सा चेयम् श्रीवी(वय)रसेन इति वज्रमुनीश्वरस्य पट्टे वभूव दशपूर्वधरस्य पूर्व । शाखा य एष जिनशासनकल्पवृक्ष-स्कंधो दिगंतरगती: सुपुवे चतस्रः ॥ १॥ शाखांकुरा गणभृतोऽत्र बभूवुरेते नागेंद्र इत्यमलकीर्ति-नदी-नगंद्रः । चंद्रश्च सांद्रमतिभागथ निवृतिश्च विद्याधरश्च भुवि तिमानामधेयः ॥ २ ॥ एतेषु चंद्र इति यः प्रबभूव सूरिस्तस्य प्रफुल्लगुणगुच्छ-वनम्य गच्छे । भूयांस एव भुवनत्रयवंदनीयाः संजज्ञिरे गणधरा गुणिनो धरायां ॥ ३ ॥ प्रद्युम्नसूरिरिति तेषु रतिप्रियेपुभेत्ता बभूव निखिलागमशास्त्रवेत्ता । येन प्रबोध्य तलपाटपुरे नरेंद्रमुत्पाटयां तलत एव कलिबभूव ॥ ४ ॥ श्रीचंद्रगच्छ-नवकैरवकेलि-चंद्रश्चंद्रप्रभः प्रभुरभिज्ञतमस्ततोऽभूत् । यो विश्वलोकविदितं मुदितांतरात्मा प्राभातिकी जिनपतिस्तुतिमातनान ॥ ५ ॥ तस्माद् धनेश्वर इति श्रुतपारदृश्वा विश्वाभिरामचरितोऽभ्युदियाय सूरिः । यो मंत्रमाप गुरुतः सुरभूयभाजः प्रावोधयञ्च समयूपुरदेवतां यः ॥ ६ ॥ तस्याभितः समभवन भुवनप्रशस्याः शिष्याः श्रुताक्षकमलोद्धरणप्रवीणाः । चत्वार ऊर्जितरुचो विदुपां निपेव्या देव्याः करा इव पुराणकविप्रसूतेः ॥ ७ ॥ श्रीवीरभद्र इति सूरिरमीपु मुख्यः श्रीदेवसूरिरिति भूरिगुणो द्वितीयः । श्रीदेवभद्र इति सूरिवरस्तृतीयो देवेंद्रसूरिरिति च प्रथितश्चतुर्थः ॥ ८ ॥ श्रीमंडलीति नगरी नगरीतिकृप्तप्रासादसंहतिरितोऽस्यमरावतीव । देवेंद्रसूरिसुगुरुर्विततान तस्यां तद्वासिनां च हृदि मूनि च वासलक्ष्मी ॥ ९ ॥ प्रातिष्ठिपन्निजपदे स विनिद्रभद्रे भद्रेश्वरं प्रभुमनश्वरकीर्तिपूरं । . आख्यानमनंग इति संगतवान् यदीयध्यानानले मदनवन्मदनो विलीय ॥ १० ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy