SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 329 " No. III SANGITA BIRANIDARA 329 [१०४] १५. उपदेशकन्दलीवृत्ति by बालचन्द्रसूरि. प. २८४; ३२"४२३ Beginning:यन्नाभी-नासिका-भ्रू-गलिक-मुख-हत्-तालु-मौलि-श्रवस्नु ध्यानस्थानेषु रुद्धा निरवधि मरुतः पंच पश्यंति किंचित् । तस्माद् दृप्यत् यदंतः किमपि गुरुगिरा लक्ष्यते लक्ष्यरूपं यत्तेजः सर्वतेजोमदकदनमहं प्रत्यहं तन्महेहं ॥ १ ॥ वसशैवे मूर्ध्नि प्रतिदिशमुदस्ताखिलतमाः पायां तन्वानो रुचिमुपचितां शैल्यनिचितां । कलाशाली कामं कुवलयसमुल्लासरसिको मृगांकः श्रीशांतिर्भवतु भवतांतिप्रशमनः ॥ २ ।। धर्म निर्मलभासि दासितसिताभीपुप्रभासंपदि क्षीरक्षालननिस्तुपत्रिजगतीनेत्रभ्रमं विभ्रति । यस्तारातुलनां महोत्पलमहः संदोहसंदेहकृद देहश्रीरभजदू विभुः स भवतु श्रीपार्श्वनाथ श्रिये ॥ ३ ॥ कंदाद् विनिर्गत्य मृणालमूर्तिर्या ब्रह्मरंध्रांबुरुहे निलीना । सा योगिनां कुंडलिनीति नाम शक्तिः प्रसूते कविता-मधूनि ॥ १ ॥ आत्महितहेतवेहं सोदर्यायां विवेकमंजर्याः । वक्ष्ये श्रुत-वन-मयां विवरणमुपदेशकंदल्यां ॥ ५ ॥ इह किल कलिकालगौतमश्रीमदभयदेवसूरिसुगुरूपदेशपरिशीलितसकलसर्वज्ञसिद्धांतसारः सारस्वतज्योतिरुद्योतमानकविताडंवरः विवेकमंजरीप्रकरणकरणप्रवणसुकृतसौरभवासितवसुंधरः बंधुरोपजातगृहमेधिगुणः प्रगुणसम्यक्त्वनिःसीमः श्रीमदासडकविः कविसमाशंगार इत्यपरनामधेयः स्वश्रेयःसमुदयायोपदेशकंदली. प्रकरणचिकीः श्रीमंतमिहावसर्पिण्यामाद्यमहतमभिध्रुवन विहिताभीष्टसिद्धिप्रथामिमामादौ भावमंगलगाथामाह तिहुयणमंगलतिलयं कयदुजयभाववेरिभवविलयं । केवलसिरिकुलनिलयं रिसहं पणमामि मुणिवसहं ॥१॥ End: __ अथ ग्रंथसमाप्तौ मंगलमाहरइयं पगरणमेयं जिणपवयणसारसंगहेण मए । सम्म समत्तवियासडंबरं दिसउ भवियाण ॥ १२४ ॥ 42
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy