SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ No. III SANGITA BHANDARA 327 ऊकेशवंशे श्राद्धधर्मधुरीणोरीणदानादिपुण्यकृत्यकरणनिपुणः ठ० पूनाभिधानः श्रावकपुंगवोभूत् । तत्पुत्रः पवित्रः ठ० धणपालस्य तस्य सहचारिणी सदाचारिणी पापप्रवेशवारणी ठ० धुंधलदेवीति जज्ञे । तत्कुक्षिसमुद्भवेनात्यद्भुतसुकृतप्रोद्भूतश्रीश्रीदेवताप्रसादसाधिताधिकतरसकलशुभकृत्यनिवहेन ठ० मोषाभिधेन श्राद्धवरेण पूज्यभट्टा० श्रीअभयसिंहसूरिसद्व्याख्यामृतवृष्टिसमुत्पन्नभावनाकल्पवल्लीप्रभावात् श्रीपुष्पमालावृत्तिपुस्तकं स्वपित्रोः श्रेयोर्थमलेखयत् शुभवृद्धये वृद्धः पुत्रः ठ० देपाल १ लघुर्धनपालनामाभूत् । ठ० मोपा । लघुभ्राटषेताक आसीत् ।। [१२७] १३. (१) उत्तराध्ययन (मूल). प. १-५४; ३१°४२" (२) , टीका (त्रुटित) by शान्तिसरि. प. ३६८ Colophon: संवत् १३४३ वर्षे लौकिककार्तिकशुदि २ रवावोह श्रीमदर्हिल्लपाटके समस्तराजावलीसमलंकृतमहाराजाधिराजश्रीमत्सारंगदेवकल्याणविजयराज्ये तन्नियुक्तमहामात्यश्रीमधुसूदने श्रीश्रीकरणादिसमस्तमुद्राच्यापारान् परिपंथयति सतीत्येवं काले प्रवर्तमाने तेनैव नियुक्तमहंश्रीसोमप्रतिपत्तौ वीजापुरे पुस्तकामिदं लेखकसीहाकेन लिखितमिति । यादृशं etc. मंगलं महाश्रीः शुभं भवतु । श्रीश्रीमालवंशे श्रे० वूहडिसुतश्रे० तेजाश्रेयो) म...... [११२] १४. महावीरचरित(त्रि. श. पु. पर्व १०). प. २३२; २९"४२" Prasasti of the Donor: ......... सरस्वती पदमसौ] सद्वृत्तमुक्तालयः । [प्रौढश्री] कुलमंदिरं विजयते कोरिंदगच्छांबुधि श्चित्रं यन्न जडाशयो न च परं कुप्राहसत्त्वाकुलः ॥ १ ॥ सत्पत्रराजी शुभपर्वरम्यः स्था(छा)यी सुशाखी सरलः सुवर्णः । सद्धर्मकर्मा क्षितिभृत्प्रतिष्ठवंशोस्ति वंशो भुवि धर्कटानां ॥ २ ॥ श्रीमद केशवंशेस्मिन् स्वच्छमुक्ताफलोपमाः । साधूनां हृदलंकारा बभूवुः पुरुपास्त्रयः ॥ ३ ॥ आद्यो देवधरस्तेषु दाने धाराधरः परः । प्रीणिताशेपलोकोभून्न तु जातु जडान्वितः ॥ ४ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy