SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ 326 Pattan CATALOGUE OF MANUSCRIPTS जंबूद्वीपांतरे यावचतुर्वनविराजितः । अर्हचैत्ययुतो मेरुस्तावन्नंदतु पुस्तकं ॥ १५ ॥ शुभं भवतु लेखक-पाठकयोः । मंगलं महाश्रीः । [१०३] १२. उपदेशमालावृत्ति by हेमचन्द्र. प. ३९८; ३२°४३' Beginning: ओं नमो वीतरागाय । येन प्रबोधपरिनिर्मितवाग्वरत्रां क्षित्वोद्धृतानि भवनानि भवांधकूपात् । निःशेषनाकिविभुवंदितपादपद्मो भूयान्ममाशुभभिदे स युगादिदेवः ॥ १॥ ज्ञेयार्णवं सुरवरैरिव यैः समंतात् सद्बोध-मंदरमथा प्रविमथ्य लब्धः । जीवादितत्त्ववररत्नचयो भवंतु ते वः श्रिये विजयिनो जिनवीरपादाः ॥ २ ॥ दर्पोद्धरस्मरतिरस्करणप्रवीणा विश्वत्रयप्रथितनिर्मलकीर्तिभाजः । शेषा अपि प्रविकिरंतु जिना रजो वः सर्वामरप्रणतपावनपादपद्माः ॥३॥ वंदे पादद्वितयं भक्त्या श्रीगौतमादिसूरीणां । निःशेषशास्त्र-गंगाप्रवाह-हिमवगिरिनिभानां ॥ ४ ॥ पारं यस्याः प्रसादेन देहिनः श्रुत-नीरधेः । गच्छंति तां जगवंद्यां प्रणौमि श्रुतदेवतां ॥ ५ ॥ अस्मादृशोपि संजातः परेषां किल बोधकः । यत्प्रभावेन तान् वंदे स्वगुरूंस्तु विशेषतः ॥ ६ ॥ इत्थं कृतनमस्कारो नमस्कार्य सवस्तुषु । प्रवक्ष्याम्यस्तविघ्नोर्थ प्रस्तुतं श्रुतनिश्रया ॥ ७ ॥ अंतरंगार्थगर्भ च यत् किंचिदिह वक्ष्यते । तत्रोपमितिग्रंथोक्ता नृणां सर्वापि भावना ॥ ८ ॥ End:-- जाव जिणसासणमिणं जाव य धम्मो जयम्मि विष्फुरइ । ताव पढिज्ज उ एसा भव्वेहिं सया सुहत्थीहिं ॥ सुगमा । इति श्रीहेमचंद्रसूरिविरचितोपदेशमाला समाप्ता । ग्रंथानं १४००० । Colophon: संवत् १४२५ वर्षे भाद्रपदवदि ५ भौमे पुष्पमालावृत्तिः संपूर्णा लिखिता । । ७ । स्वस्ति
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy