SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ 314 PATTAN CATALOGUE OF MANUSCRIPTS [१००] ६. उपदेशकन्दलीवृत्ति. मू. आसड, वृ. बालचन्द्रसूरि. IR प. २३३; ३० ४२ End:-- उपदेशकंदली वृत्तिपुस्तकं ठ राहडेन लिखितं । शुभं भवतु प्र० ७६०० On the board: उपदेशकंदली वृत्तिपुस्तक महाजनी श्रेष्ठिकर्मासत्कं । पौपधशालायां समर्पितं श्रीधर्मदेवसूरीणां । Later added श्रीउदयसागरसूरीणां । [१५] ७ मुनिसुव्रतस्वामिचरित (प्रा.) by श्रीचन्द्रसूरि. Beginning:— प. ४५१; २६”×२” नमः सर्वज्ञाय | परमपुरिसो अणाई विहू अणतो अणंगनिद्दहणो । चउराणणो तमहरो सिरीनिवासो जिणो जयइ ॥ १ ॥ End: इय सिरिमुणिसुन्वयजिणिदचरिए सिरिसिरिचंद सूरिविरइए नवमं भवग्गणं सम्मत्तं ॥ मुनिसुव्वयोक्खाओ गएहिं छहिं वाससयस हस्सेहिं । नमिनाह उत्पन्न पंचहिं लक्खेहिंतो नेमी ॥ ६९॥ नेमजिणाउ पासो उत्पन्नो इय गएहिं वासाणं । तेसीए सहस्सेहिं सए अट्ठट्ठमेहिं च ॥ ७० ॥ अड्डाइज्जस्सएहिं गएहिं वासाण पासनाहाउ । उप्पन्नो वीरजिणो जस्सेयं वट्टए तित्थं ॥ ७१ ॥ तस्स अपच्छिमतित्थाहिवस्स तित्थे पयट्टमाणम्मि । सिरिपन्हवाहणकुले गच्छे हरिसउरपतवम्मि || ७२ ॥ सिरिजयसिंह सूरी सयंभरीमंडलम्मि सुपसिद्धो । पंचविहायारसमायरणउ एओ गुणणिही जाओ ॥ ७३ ॥ ताण विणेओ गुणरयण सायरो अभयदेवसूरिति । उवसमपहाणयाए जेण सुगराण वि मणो हरियं ॥ ७४ ॥ सुरगुरुसरिसमई विहु जस्स समग्गे वि गुणगणे गहिउं । नेय समत्थो किं पुण ते वोतुमहं खमो जिम्हो ! ॥ ७५ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy