SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ 312 Parran Catalogue or MANUSORIPTS पृथ्वीभृता न मथितान्न जघस्वरूपाद् दैत्यामरानपट्टतामृतवामरनात् । श्रीप्रभवाहनकुलाजलराशिकल्पात् कल्पद्रुमोपमगुणः पृथुरस्ति गच्छः ॥ १॥ यः श्रीहर्षपुरीय इत्यभिषया ख्यातः क्षमामंडले निःशेषास्वपि दिक्षु विस्तृतमहाशाखोपशाखाशतः । संसेव्यः सुमनोभिरीप्सितफलप्राप्तेः परं कारणं छायासीनसमस्तजंतुजनितांतस्तापोपशांतिक्रियः ॥२॥ तत्र श्रीजयसिंहसूरिरभवनिःशेषविश्वंभरा भोगालंकरणक्षमैः क्षणशरच्चंद्रांशुगौरैर्गुणैः । उन्मीलनवकुंदगुच्छविशदस्वच्छस्वकीयत्रत व्यापारार्पितचित्तवृत्तिरसकृहत्तप्रमोदः सतां ॥ ३ ॥ एतस्मादपि शिष्यरत्नमनघं तत् किंचिदुश्चैस्तरा मुत्पन्नं परमप्रमोदजनकं निःशेषविद्वत्ततेः । यस्यात्यद्भुतभूरिनिर्मलगुणस्तोमस्तुतौ जिह्मतां । · ब्रह्मापि ब्रजति क्षणेन गुणिनः कान्यस्य वार्ता पुनः ॥ ४ ॥ रूपं विनिर्जितमनोभवमूर्तिशोभं वाणी तु चंदनरसादपि दत्तशैत्या । अर्कोपलादपि मनो विमलस्वरूपं यस्य प्रशस्यपदघीं किमु न प्रपेदे ? ॥ ५ । अत्यद्भुतानि जिनपुंगवशासनस्य श्लाघाकराणि चरितानि धनानि यस्य । श्रुत्वा स्वचेतसि चिरं परिभावयतः संतो जनाः परमविस्मयमुहति ॥ ६ ॥ यः कश्चिदप्यादरविप्रमुक्तः मुक्तः कचिद् धर्ममयक्रियायां । राज्ञापि तेन त्वरितं यदाज्ञा शेपेय शीर्षे निहिता सहर्ष ॥ ७ ॥ यस्योपदेशादखिलस्वदेशे सिद्धाधिपः श्रीजयसिंहदेवः। . . एकादशीमुख्यदिनेष्वमारीमकारयच्छासनदानपूर्वी ॥ ८ ॥ ..यस्य संदेशकेनापि पृथ्वीराजेन भूभुजा । रणस्तंभपुरे न्यस्तः स्वर्णकुंभो जिनालये ॥ ९॥ दाने तपसि पूजायां कल्याणकमहोत्सवे । येन प्रवर्तितो लोकः प्रायेणाष्टाह्निकासु च ॥ १० ॥ प्रमादरूपस्फुरदंधकारप्रच्छादिते वर्त्मनि संयमस्य । उद्यद्विवेकोद्यमदीप्तिजालैरुयोतमादित्य इवाकरोद् यः ॥ ११ ।। श्रीवीरदेवविदुषो वरमंत्रविद्यालाभेन यः समभवत् सुमहाप्रभावः । तस्य त्वभूदभयदेव इति प्रसिद्धं नामा[प्यभयदायि] जनश्रुतीनां ॥ १२ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy