SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ No. III SANGHA BHANDARA श्रीपरमस्वरूपिणो भगवदधोक्षजस्य महाप्रसादोस्तु लेखकस्येति भद्रं । सदा यया व्याप्तमिदं जगत्रयं सरस्वती सा भवतु प्रसन्ना । कवेरिवेयं समचित्तमोदि कवेरिवेयं मम चित्तमोदि ॥ नवीन काव्यामृतदान शिक्षिता । शिषमस्तु सर्वतः ॥ [१३२] ४. आवश्यकवृत्ति ( द्वितीयखण्ड ) by मलयगिरि . End: प. ३१५; ३३३”×२” On the board: श्रीमलयगिरीय आवश्यकवृत्तिद्वितीयखंडं श्रा० पलहाईसत्कं । [वि० सं० १४४६ वर्षे पत्तने तपाग० देवसुन्दरसूरिसदुपदेशेन श्रा० पल्हाईनाइया ले० । प्रशस्तिः खण्डित - त्रुटिता ] [११९] ५. धर्मोपदेशमालावृत्ति by विजयसिंह. प. ४३३; २८४२३" Beginning:— 911 ओं नमो वीतरागाय । नृपत्व - तीर्थाधिपतित्वभाजा नयस्य धर्मस्य च येन मार्गः । प्रकाशितोऽपूर्वमिह प्रजानां जिनेंद्रमाद्यं तमहं नमामि ॥ १ ॥ तं वर्द्धमानं जिनमानमामि प्रवर्त्तितं येन सुतीर्थमेतत् । यत्रावतीर्णाः कृतिनोऽधुनापि प्रयांति पारं भष - सागरस्य ॥ मोहांधकारच्छिदुरा दुरात्मलोकैरलभ्याः प्रविलोकितुं ये । शेषाः समुत्तीर्णभवार्णवास्ते द्वाविंशतिस्तीर्थकरा जयंति ॥ ३ ॥ यस्याः प्रसादमासाद्य सद्यः पारं श्रुतोदधेः । सुधियो यांति सा मेस्तु वरदा श्रुतदेवता ॥ ४ ॥ तेषां गुरूणां पद - पंकजानि प्रणौमि भक्तिप्रणतोत्तमांगः । येषां प्रसादेन परोपदेशप्रदानदक्षत्वम [भून्ममापि ] ॥ ५ ॥ इत्थमेषु समस्तेषु स्तोतव्येषु कृतस्तुतिः । धर्मोपदेशमालाया विस्तीर्णां वृत्तिमारभे || ६ || इति आमलकद्विजाख्यानकं समाप्तं । धम्मो समालाविवरणमेयं सवित्थरं रइउं । पुण्णं जमज्जियं इह लहंतु भवा सिवं तेण ॥ एकारस- इगनउए माहे मासंमि किण्हपक्खमि । तइयाए हत्थरिक्खे समत्तं विवरणं एयं ।। ३५५ ॥ मंगलं महाश्रीः ||
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy