SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ 290 PATTAN CATALOGUE OF MANUSCRIPTS सुयदेविपसाएणं सीसावयवेण तस्स तणुमइणा । एसा कहिया रतिया उ सूरिणा णेमिचंदेण ॥ १६ ॥ आणंदियविउसासु अन्नासु कहासु विजमाणासु । एसा हासट्ठाणं जाया जाणंतेणावि वि उसाणं ॥ १७ ॥ कलहंसगइविलासेण संचरंतो हु धवलिपुट्ठो। हासहाणं जायद जणंमि निस्संसयं जेण ॥ १८ ॥ किंतु सुयणरयणा हासोचियमवि हसंति न कया वि । अवि य कुणंति महग्यं गुणाणमारोवणेणेत्थ ॥ ११ ॥ इय वलियकारेण कव्वविहाणंमि जायवसणेणं । कवभासो विहिओ तेण प्पणो णुसरणत्थं ॥ २० ॥ तो गुग्गहं कुणंता सुगंतु गिण्हं (गुणं)तु निग्गुणं पि इमं । सोहंतु दोसजालं दक्खिण्णमहोयही सुयणा ।। २१ ।। डिंडिलवदनिवेसे पारद्धा संठिएण सम्मत्ता । चहावलिपुरीए एसा फग्गुणचउमासे ।। २२ ॥ पजुन्नसूरिणो धंमनतुएणं तु सुयणसारेणं । गणिणा जसदेवेण उद्धरिया एत्थ पढमपई ॥ २३ ॥ पूजाविधानं समाप्तं । छ । ग्रंथानं प्रमाणे(ने)ति च सहस्रत्रयपंचशताभ्यधिकं । ३५०० ॥ Colophon:-- संवत् १२०८ ज्येष्ठसुदि ६ रवौ अयेह श्रीमदणहिलपाटके । समस्तराजावली. समलंकृतमहाराजाधिराजउमापतिवरलब्धप्रसादप्रौढप्रतापनिजभुजविनिर्जितरणांगगोपेतशाकंभरीभूपालश्रीमत्कुमारपालदेवकल्याणविजयराज्ये तन्नियुक्तमहामात्यश्री महादेवे श्रीश्रीकरणादौ समस्तव्यापारं कुर्वत्येवं काले प्रवर्तमाने ऊमताप्रामवास्तव्य लेखकजालेन पूजाविधानपुस्तिका लिखितेति । लेखक-पाठकयोः शुभं भवतु । मंगलं महाश्रीः । ४१. पश्चाङ्गी [ उपासक, अंतगड, अणुत्तरोववाई, प्रभव्याकरण and विपाक ]. प. २३८; १५"४२" Colophon: श्रीमदूकेशवालीयवंशजातेन जिनप्रवचनप्रणीतधर्मवल्लभेन सिद्धांतप्रणीतानुष्ठान भावनायुक्तेन खीम्बडनामा श्रावकेण तथा तद्भार्यया शीलालंकारालंकृतया धर्माः
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy