SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 291 No. II KHETARWASI ष्ठानकारिकया लाच्छिनामिकया श्राविकया च स्वदुहितुर्ग्रहीतप्रव्रज्याया विनयश्रिया गणिन्याः पठन-श्रवणादिनिमित्तं पंचांगीपुस्तिका स्वविभवेन एकादशांगीसूत्रलिखापनाभिप्रायमता लेखयित्वा सिद्धांतमहोदधिपारगामिभ्यः श्रीजयसिंहसूरीभ्यो वितीर्णा । सा वाच्यमाना नंदतु श्रीवर्धमानतीर्थ यावदिति ॥ ४२. कादम्बरीशेष ( उत्तरार्ध) by पुलिन्द्र. प. १४८; १६३०४२" End: परां कोटिमानंदस्याभ्यगच्छत् । इति बाणकविविरचितायां कादंबरीकथायां तत्सूनुविरचितः शेषः परिसमाप्तः ॥ ७ ॥ Colophon:-- संवत् १२८२ कार्तिकसुदि २ भौमदिने कादम्बरीपुनःसंधानपुलिंद्रखंड समाप्तं ॥ शुभं भवतु । ४३. (१) पञ्चाङ्गी. प. २५२; १५"४२" Colophon: संवत् १२५८ वर्षे माघशुदि १५ बुधे पंचांगीसूत्र भ० श्रीकल्याणरत्नसूरियोग्यं । (२) आराधना. गा. ६९ (३) चउसरण. (४) स्तुति (सं.). गा. ४ (५) श्रावकधर्म (पश्चाशक) by हरिभद्र. (६) दरिसणसत्तरि. गा. ७० (७) ज्झाणसयय (ध्यानशतक) by जिनभद्र. गा. १०६ End: पंचुत्तरेण गाहासतेण झाणसययं समुद्दिढे । जिणभदखमासमणेहिं कम्मविसोहीकरं जइणो । ज्झाणसययं सम्मत्तं ॥ १०६ ॥ (८) धम्मोवग्गहकुलक. गा. २५ Beginning: धम्मोवग्गहदाणं दिजइ धम्मट्टियाणं नरनाहो । जे खंति-मद्दवज्जवनियमपरा मुत्ति-बंभधरा ॥ १ ॥ (९) श्रावकविधि. गा. २१
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy