SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS कैश्चिन्मित्रविधि विधाय विबुधैः प्रज्ञाप्रतानोद्धतै रन्यैालिशतां प्रपद्य कृतिभिर्येषां पुरः स्थीयते । सच्छिष्यैरिव सेविताः प्रतिदिनं विद्वज्जनैः कैश्चन ते नंदंतु युगप्रधानगुरवः श्रीमन्महेंद्राभिधाः ॥ २ ॥ ३८. काव्यप्रकाशसङ्केत (काव्यादर्श उ. ९-१०) by सोमेश्वर. प. २४२-४५५; १४०x२" End: ___ सुधियां विकासहेतुर्मथोयं कथंचिदपूर्णत्वादन्येन पूरित इति द्विखण्डोप्यखण्ड इस यद् भाति तत्रापि संघटनैव सन्निमित्तं । .. स्वीकृत्य कल्पतरुतो मरुतः परागं ___ दृष्टेः क्षतिं विदधते जगतोपि किं तैः ? । भंगः कृतीत्र (ह) परितः सुमनोमुखेभ्यः पीतं मधूद्वमति येन मुदं करोति ॥ इति भट्टश्रीसोमेश्वरविरचिते काव्यादर्श काव्यप्रकाशसंकेते दशम उल्लासः । भरद्वाजकुलोत्तंसभट्टदेवकसूनुना।। सोमेश्वरेण रचितः काव्यादर्शः सुमेधसा ॥ संपूर्णश्व काव्यादर्शनाम काव्यप्रकाशसंकेतः । शुभं । ३९. (१) शास्त्रवार्तासमुच्चय. प. १-४७; १४"४२" (२) दशवकालिक (चूलिका २). प. १-५५ ४०. जिनपूजाद्युपदेश (रत्नचूडादिकथा) by नेमिचन्द्रसूरि. प. १७२; १४०४२" Beginning: पणमिय नमिरनरवरसरसिरुद्द वियासणं भुवणपणयं । नियतमतिमिरनियरं वीरजिणदिणेसरं सिरसा ॥ जयति [मुहकंति]निजियसारयरयणीयरा य सुयदेवी । दुत्तरसुयरयणायरतरणतरंडोवमपसाया ॥२॥ इय नमिउं वीरजिणं थोऊण [सरस्सइं च] भावेण । भवियजणबोहणत्थं उवएस किंचि वोच्छामि ॥ End: सोऊण परियमेयं तु रयणचूडाइयाण सत्ताणं । जिणपूषाइसु जत्तो कायव्वो भव्वसत्तेहिं ॥१॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy