SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ 286 PATTAN CATALOGUE OF MANOSCRIPTS उज्जोयणसूरिस्स सीसो अह अंबदेव उवज्झातो । खम-महवजवाईगुणकलितो सोममुत्ती य ॥ तस्स विणेएण इमं वीरजिणिंदस्स साहियं चरियं । पावमलस्स खयट्ठाए सूरिणा मिचंदेण ॥ जं एत्थ अणागमियं लक्खण-छंदेहिं दूसियं जं च । रइयमणाभोगेणं मिच्छा मिह दुक्कडं तस्स ॥ जो पढइ इमं चरियं वक्खाणइ सुणइ वायए वा वि । वीरस्स उ भत्तीए सो पावइ परमकल्लाणं ॥ अणहिलवाडपुरंमी सिरिकन्ननराहिवंमि विजयंते । दोहट्टिकारियाए वसहीए संठिएणं च ॥ वाससयाणं एगारसह विक्कमनिवस्स विगयाणं । अगुयालीसे संवच्छरंमि एवं निबद्धं ति ॥ ग्रंथाग्रं श्लोकतो ज्ञेयं ३००० । Colophon: संवत् १२३६ ज्येष्ठसुदि १४ शनौ वीरचरितपुस्तिका लिखितेति । मंगलं महाभीः । Pras'asti of the Donor:-- प्राच्या वाटो जलधिसुतया कारितः क्रीडनाय तन्नाम्नैव प्रथमपुरुषो निर्मितोध्यक्षहेतोः। तत्संतानप्रभवपुरुषैः श्रीभृतैः संयुतोयं प्राग्वाटाख्यो भुवनविदितस्तेन वंशः समस्ति ॥ १ ॥ तस्मिन्नभूत् सुचरितः शुभवृत्तशाली श्रेष्ठी गुणैकवसतिर्युतिमान् प्रसिद्धः । मुक्तामणिप्रतिकृतेः श्रियमाततान त्रासादिदोषरहितः सहवू प्रसिद्धः ॥२॥ . पनी सहवुकस्याभूच्छ्रेष्ठा गाजीति संज्ञिता । सद्धर्मकर्मनिरता जज्ञिरे तनयास्तयोः ॥ ३ ॥ आद्योभून्माणिभद्राख्यः शालिभद्रस्ततो गुरुः । तृतीयः सलहको नाम प्रिये तस्य बभूवतुः ॥ ४ ॥ आद्या बाबी गुणाधारा तत्सुतो वेल्लकाभिधः । सच्छीलांबरशालिनी पुत्री सहरिसंज्ञिता ॥५॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy