SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ No. II KHETARWASI सत्त-नव-रुद्दमियवच्छरम्मि विकमनिवाउ । वट्टते कत्तियचउमासदिणे गोलविसेसणनयरे ॥ २८॥ दहिवदंमि सिरिसिद्धरायभूवइपसायमेहस्स । अन्नलदेवनिवइणो सुहरज्जे वट्टमाणमि ॥ २९ ॥ निप्फत्तिमुवगयमिणं ता णंदउ जाव सिद्धिसुहमूले। . तियलोकपायडजसो जिणवरधम्मो जए जयइ ॥ ३॥ एवमादितः गाथाश्लोकमानेन १४१३ । श्रीसंविग्नविहारिश्रीवर्धमानसूरिपादपग्रो. पजीविश्रीचक्रेसरसूरिविरचितं शतकबृहद्भाष्यं समाप्तमिति ॥ ३६. त्रिषष्टिश. पु. चरित्र(पर्व ७-९ अपूर्ण). प. २९४; १६"४२" ३७. महावीरचरित by नेमिचन्द्रसूरि. प. २०४+२; १४०x२ Beginning: ॐ नमो वीतरागाय । पणमह पढमजिणिंदं भवियाणणकमलबोहणदिणिदं । कोहहयासणकंदं पणयासुरअमरनरइंदं ॥ १ ॥ सिरिसिद्धत्थनराहिवकुलनहयलविमलपुणिमाचंदं । निजियकामगइंदं पणमह वीरं सया धीरं ॥ २॥ पवरसुयनाणमणहरपसत्थपोत्थयविहत्थवरहत्थं । सारयससिकिरणुजलसव्वंगं थुणिय सुयदेविं ॥ ९ ॥ वोच्छामि समासेणं वीरजिणिंदस्स संतियं चरियं । संवेगट्ठा भवियाण अत्तणो सुमरणत्थं च ॥ १०॥ End: इय एवं संखेवा वीरजिणिंदस्स साहियं चरियं । संपइ जेण निबद्धं एत्तो एयं पवक्खामि ॥ सिरिजंबुनाम-सिरिपहव-सूरिसेजसमा(भवा)इसूरीणं । परिवाडीते जातो चंदकुले वडगच्छंमि ॥ सिरिउज्जोयणसूरी उत्तमगुणरयणभूसियसरीरो। वेहारुयमुणिसंताणगयणवरपुन्निमाइंदो॥ सोमत्तणेण सोमं खमं खमाए य जो अहिक्खिवति । थिरयाए मेरुगिरि गंभीरत्तेण मयरनिहिं ॥ अंमि य गच्छे आसी सिरिपज्जुन्नाभिहाणसूरि त्ति । सिरिमाणदेवसूरी सुपसिद्धो देवसूरी य ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy