SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ 280 PATTAN CATALOGUE OF MANUSCRIPTS तदीयपट्टे प्रतिभासमुद्रः श्रीमान्प्रभानंदमुनीश्वरोभूत् । स वीतरागस्तवनेष्वमीषु विनिर्ममे दुर्गपदप्रकाशं ॥ ५ ॥ एवं सपादशतयुतविंशतिशतीपरिमितः प्रबन्धोयम् । लिखितः प्रथमादर्शे गणिना हर्षेन्दुना शमिना ॥ ६॥ मंगलं महाश्रीः । भग्नपृष्ठ - कटि - ग्रीवा तप्तदृष्टिरधोमुखः । कष्टेन लिखितं ग्रन्थं यत्नतः परिपालयेत् ॥ २०. (१) कल्पसूत्र. (२) कालकाचार्यकथा. १४”×१३” प. १२० प. १४१ - १६५ Incomplete. Beginning: अस्थि इहेव जंबुदीवे भारहे वासे धरावासं नाम नयरं । तत्थ वइरिवारसुंदरी हवदिक्खागुरू वइरसीहो नाम राया । २१. योगशास्त्रविवरण (द्वितीयप्रकाश ). End: Pras'asti of the Donor: प. १६५; १४”×१३” इति परमार्हत कुमारपाल भूपालशुश्रूषिते आचार्य श्री हेमचंद्र विरचिते अध्यात्मोपनिषन्नानि संजातपट्टबंधे योगशास्त्रे खोपज्ञद्वितीय प्रकाशविवरणं ३३००. दिशतु वः श्रियं शश्वत् श्रीमान् वीरजिनेश्वरः । प्रणयीकृतसिद्धार्थ सिद्धार्थनृपनंदनः ॥ १ ॥ सूराकः संज्ञया ख्यातः क्षत्रियाणां शिरोमणिः । श्रीमान् शांतिदेवाख्यस्तस्य भ्राता गुणामणीः ॥ २ ॥ तस्मात् पुत्रः कलाधाम सुकरानंदितक्षितिः । विजपाल gariat झालाकुलनभस्तले ॥ ३ ॥ बभूव प्रेयसी तस्य राज्ञी राजगुणान्विता । नीतादेवीति नीतिज्ञा धर्मारंभसदोद्यता ॥ ४ ॥ राणकः पद्मसिंहाख्यस्तनयो विनयी नयी । जनानां नयनानंदी जज्ञे पुत्री तयोस्तथा ॥ ५ ॥ श्रीमती रूपलादेवी [वैरि] वीरप्रमाथिनी । पत्नी दुर्जनशल्यस्य साभूत् प्रेमवती सदा ॥ ६ ॥ श्रीदेवीकुक्षिजस्तस्योदय सिंहाभिधः सुतः । वैरिवार णविध्वंससिंहाद्वैतपराक्रमः ॥ ७ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy