SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ No. II KHETARWASI 279 (३३) धन्दनक (प्रा.). प. ३२०-३२२ (३४) प्रत्याख्यान (प्रा.). प. ३२२-३२६ (३५) प्रतिक्रमण (प्रा.). प. ३२६-३३१ (३६) अतिचार. प. ३३१-३३६ १६. योगशास्त्रविवरण (अष्टमप्रकाश) by हेमाचार्य. प. ९९; १५०४१३० The Ms also contains Farelate and some incomplete work containing 84 folios. १७. कल्पसूत्र (मूल). १२३"४२" १८. (१) आरम्भसिद्धि (अपूर्ण) by उदयप्रभ. प. २-१२०, ८x१३" .. (२) शब्दब्रह्मोल्लास (2) by उदयप्रभ. प. १४ Beginning:Incomplete up to 49th verse. ॐ नमः सकलाध्यात्मतत्त्ववाचे परात्मने । शब्दब्रह्मविवर्तकबीजायाक्षरमूर्तये ॥ १ ॥ अजिह्मपरमब्रह्मरवेरुदयदीपकः ।। प्रभोदयप्रभा शब्दब्रह्मोल्लासः प्रकाशतां ॥ २ ॥ १९. वीतरागस्तोत्र विवरण by प्रभानन्द. प. १४३, १५"४२ End:-- इति वीतरागस्तोत्रे विंशतितमस्याशीस्तवस्य पदयोजना । मंगलमस्तु चतुर्विधश्रीश्रमणसंघस्य । चांद्रे कुलेस्मिन्नमलश्चरित्रैः प्रभुर्बभूवाभयदेवसूरिः । नवांगवृत्तिच्छलतो यदीयमद्यापि जागर्ति यशःशरीरम् ॥ तस्मान्मुनींदुर्जिनवल्लभोथ [तथा] प्रथामाप निजैर्गुणौधैः विपश्चितां संयमिनां च वर्गे धुरीणता तस्य यथाधुनापि ॥ २॥ तेषामन्वयमंडनं समभवन संजीवनं दुःषमा मूर्छालस्य मुनिव्रतस्य भवनं निःसीमपुण्यश्रियः । श्रीमंतोभयदेवसूरिगुरवस्ते यद्वियुक्तैर्गुणै. द्रष्टुं तादृशमाश्रयांतरमहो! दिक्चक्रमाक्रम्यते ॥३॥ यतिपतिरथ देवभद्रनामा समजनि तस्य पदावतंसदेश्यः । दधुरधरितभावयोगरोगा जगति रसायनतां यदीयवाचः ॥ ४ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy