SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ No. II KAETARWASI ततश्च । आसंश्चंद्रकरावदातसुयशोधौताखिलक्ष्मातले ___ श्रीचंद्रप्रभसूरयो विधिधरोद्धारादिवाराहकाः । तत्पट्टे प्रथिताः क्षितौ पृथुगुणाः श्रीधर्मघोषाभिधा स्तेषां चाभयघोषसूरितिलकाः प्राप्ता[:] प्रतिष्ठां पदे ॥ ८॥ तेषां शिष्यतमाः प्रबोधनिपुणा विद्याकुमारावयाः दुर्दातक्षितिपालभालपदवीसंक्रांतचारुक्रमाः । पीत्वा तन्मुखकोटरांतरगतां सद्देशनावाक्सुधां · सच्छ्रद्धांचितमानसा गुरुगिरा नीतल्लदेवी ततः ॥ ९ ॥ कारयामास पट्टयाँ चैत्यं पार्श्वजिनेशितुः । भाविपुण्यार्जनाक्षेत्रं तथा पौपधशालिकां ॥ १० ॥ विवृति योगशास्त्रस्य संप्राप्तपट्टबंधिनः । सत्प्रपां श्रेयसे स्वस्य लेखयामास शुद्धधीः ॥ ११ ॥ यावद् व्योमपथावलंबि निखिलं तारागणं वर्तते प्राच्यां यावदुदेत्ययं च सविता कुर्वन् तमोमाथनं । धत्ते यावदसौ फणापतिरिमां भूमिं फणाः स्फुटं ___ तावन्नंदतु पुस्तकं मुनिगणैर्व्याख्यायमानं सदा ॥ १२ ॥ मंगलं महाश्रीः । शुभं भवतु लेखक-पाठकयोः । २२. अनेकार्थसङ्ग्रहटीका (अनेकार्थकैरवकौमुदी). प. २८६; १४°४२३" End: इत्याचार्यश्रीहेमचंद्रविरचितायामनेकार्थकैरवकौमुदीत्यभिधानायां स्वोपज्ञानेकार्थसंग्रहटीकायां त्रिस्वरकांडस्तृतीयः परिपूर्णः ॥ श्रीहेमसूरिशिष्येण श्रीमन्महेंद्रसूरिणा । भक्तिनिष्ठेन टीकेयं तन्नाम्नैव प्रतिष्ठिता ॥ १॥ सम्यग्ज्ञाननिधेर्गुणैरनवधेः श्रीहेमचंद्रप्रभोः ग्रंथे व्याकृतिकौशलं [न तथा- ]ऽस्मादृशां तादृशं । व्याख्यामः स्म तथापि तं पुनरिदं नाचा(श्य)र्यमंतर्मन- . स्तस्याजस्रमपि स्थितस्य हि वयं व्याख्यामनुकुर्महे ॥ २ ॥ यलक्ष्यं स्मृतिगोचरे समभवद् दृष्टं च शास्त्रांतरे तत् सर्व समदर्शि किंतु कतिचिन्नोदृष्टलक्षाः कचित् । अभ्यूह्यं स्वयमेव तेषु सुमुखैः शब्देषु लक्ष्यं बुधै र्यस्मात् संप्रति तुच्छकश्मलधियां ज्ञानं कुतः सर्वतः १ ॥ 36
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy