SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ 276 PATTAN CATALOGUE OF MANUSCRIPTS निवृत्ति २ । स्थूलअदत्तादान-निवृत्ति ३ । परदार-निवृत्ति ४ । अपरिमितपरिग्रहनिवृत्ति ५ । त्रीणि गुणव्रत । कवणि ति ? । दिनतु १ । उपभोग-परिभोगव्रत २। अनर्थदंडपरिहारबतु ३ । चियारि शिख्याव्रत कवणि ? । सामायिकु १ । देशावकाशिकु २ । पोषधोपवासु ३ । अतिथिसंविभागु ४ । बारहं व्रत-मूलि सम्यक्त्वु ॥ End: सम्यक्त्व चउत्थं लक्षणु अनुकंपा किंव जाणियइ ? । दटूण पाणिनिवहं भीमे भवसायरंमि दुक्खत्तं । अविसेसओ णुकंपं दुहा वि सामत्थओ कुणइ ॥ ४ ॥ सम्यक्त्व पांचमं लक्षणु आस्तिक्यु किंव जाणियइ ? । मन्नइ तमेव सञ्चं नीसंकं जं जिणेहिं पन्नत्तं । सुहपरिणामो सञ्चं कंखाइविसोत्तियारहिओ ॥ ५ ॥ एवंविहपरिणामो सम्मबिट्ठी जिणेहिं पन्नत्तो । एसो उ भवसमुदं लंघइ थेवेण कालेणं ॥ ६ ॥ । ७ । रत्नत्रयः समाप्तः । छ । मंगलं महाश्रीः ॥ ७ ॥ (५०) चउसरण, प. २४०-२४४ (५१) आतुरप्रत्याख्यान (प्रा.). प. २४४-२४७ (५२) संलेखनाविधि. प. २४७-२५० (५३) पर्यन्ताराधना. प. २५०-२५७ (५४) आवश्यकवृत्ति (? हारिभद्री). प. २५७-२६४ १३. ज्ञानार्णव(योगप्रदीपाधिकार) by शुभचन्द्र. प. २०७; १५०४२" End: इति ज्ञानार्णवे योगप्रदीपाधिकारे पंडिताचार्यश्रीशुभचन्द्रविरचिते मोक्षप्रकरणं । अस्यां श्रीमन्नृपुर्या श्रीमदर्ह देवचरणकमलचंचरीकः सुजनजनहृदयपरमानंदकंदलीकंदः श्रीमाथुरान्वय-समुद्रचंद्रायमानो भव्यात्मा परमश्रावकः श्रीनेमिचंद्रो नामाभूत्। तस्याखिलविज्ञानकलाकौशलशालिनी सती पतिव्रतादिगुणगणालंकारभूषितशरीरा निजमनोवृत्तिरिवाव्यभिचारिणी स्वर्णा नाम धर्मपत्नी संजाता । अथ तयोः समासावितधर्मार्थ-कामफलयोः स्वकुलकुमुदवनचंद्रलेखा निजवंशवैजयंती सर्वलक्षणालंकृतशरीरा जाहिणि नाम पुत्रिका समुत्पन्ना । छ । ततो गोकर्ण-श्रीचंद्रौ सुतौ जातौ मनोरमौ । गुणरत्नाकरौ भव्यौ राम-लक्ष्मणसन्निभौ ।। सा पुत्री नेमिचंद्रस्य जिनशासनवत्सला। विवेक-विनयोपेता सम्यग्दर्शनलांछिता ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy