SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 277 No. II KHETARWASI ज्ञात्वा संसारवैचित्र्यं फल्गुतां च नृजन्मनः । तपसे निरगाद् गेहात् शांतचित्ता सुसंयता ॥ बांधवैर्वार्यमाणापि प्रण(य)तैः शास्त्रलोचनैः । मनागपि मनो यस्या न प्रेम्णा कश्मलीकृतं ॥ गृहीतं मुनिपादांते तया संयतिकाव्रतं । स्वीकृतं च मनःशुद्ध्या रत्नत्रयमखंडितं ॥ तया विरक्तयात्यंत नवे वयसि यौवने । आरब्धं तत् तपः कर्तुं यत् सतां साध्विति स्तुतं ॥ यम-व्रत-तपोद्योगैः स्वाध्याय-ध्यान-संयमैः । कायक्लेशाद्यनुष्ठानैर्गृहीतं जन्मनः फलं ॥ तपोभिर्दुष्करैर्नित्यं बाह्यांतर्भेदलक्षणैः । कषायरिपुभिः साध निःशेषं शोषितं वपुः ॥ विनयाचारसंपत्त्या संघः सर्वोप्युपासितः । वैयावृत्त्योद्यमात् शश्वत्कीर्तिीता दिगंतरे ॥ किमियं भारतीदेवी किमियं शासनदेवता ? । दृष्टपूर्वैरपि प्रायः पौरैरिति वितळते ॥ तया कर्मक्षयस्यार्थं ध्यानाध्ययनशालिने । तपः-श्रुतनिधानाय तत्त्वज्ञाय महात्मने । रागादिरिपुमल्लाय शुभचंद्राय योगिने । लिखाप्य पुस्तकं दुत्तमिदं ज्ञानार्णवाभिधं ॥ ५ ॥ संवत् १२८४ वर्षे वैशाषशुदि १० शुक्रे गोमंडले दिगम्बरराजकुलसहस्रकीर्ति. स्यार्थे पं० केशरि-सुतवीसलेन लिखितमिति ॥ १४. धातुपारायण by हेमचन्द्र. प. २३२; १४४१३" End: इत्याचार्यश्रीहेमचंद्रविरचिते स्वोपज्ञधातुपारायणे औत्सर्गिकशविकरणो निरनुबंधो भूवादिगणः संपूर्णः ॥ १५. (१) उपदेशमाला. प. ६१; १३°४२" (२) योगशास्त्र (प्रकाश ४) by हेमचन्द्र. प. ४९ (३) स्थविरावली (प्रा.). प. ११०-११५ (४) चतुर्विंशतिस्तवनियुक्ति (प्रा.). प. ११६-१२०
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy