SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ 256 PATTAN CATALOGUE OF MANUSCRIPTS व(वि)लसिरकरेणुयाणं सर्वसपुरिसुत्तमाण मुत्तीओ। विहिउं च संघभत्तिं बहुपुत्थय-वत्थदाणेण ॥ निश्चं पि महामइणो तेण कयत्थो कओ धुवं अप्पा । अह सविसेस सजणणी-जणयप्पाणं सुकयरुइणो । निरुवमसरस्सईवरपहावउवलद्धवंछियत्थस्स । अवितहअभिहाणस्स स्सिरिपुहईवालसचिवस्स ॥ अब्भत्थणाए सिरिचंदसूरिगुरुनाममंतमाहप्पा । संमाणहिगयसत्थविसेसेण वि अप्पमइणा वि ।। हरिभद्दसूरिणा सव्वदेवगणिविहियसंनिहाणेण । पुवकइंदपरंपरविरइयगंथा वलोएउ ॥ अणहिल्लवाडयपुरे सिरिकुमरनरिंदरजरिद्धीए । सिरिचंदप्पहपहुणो समत्थियं चरियमियं ति ॥ जं किंचि मए अणुचियमुवइह सुझवेह तमसेसं । न हि दिणयरस्स उदए अवयासो तमभरस्स त्ति ।। इय सत्तभवाणुगयं चरियं चंदप्पहस्स जिणवइणो । कहमवि गुरूवएसा जहापइन्नायमुवइढें ॥ अपि च । आचंद्रांबुनिधिप्ररूढयशसः श्रीमन्महासेनभू भर्तुः पुत्रशिरोमणेर्जिनवृजश्चंद्रप्रभस्य प्रभोः । एतन्मुग्धधियाप्यहो ! विरचयांचक्रे चरित्रं मया किंचिद् दिक्षु विसर्पिचंडमहसां स्मृत्वा गुरूणां गिरः ॥ इति । यावदमरगिरिरिह राजति यावच्च शशि-रवी स्फुरतः । सावजीयाञ्चरितं विद्वद्भिर्वाच्यमानमदः ॥ इति श्रीचंद्रसूरिक्रमकमलभसलश्रीहरिभद्रसूरिविरचितं सप्तभवोपनिबद्धं चंद्रप्रभखामिचरितं समाप्तमिति ॥ ग्रंथानं ८०३२ । ७ ॥ संवत् १२२३ कार्तिकवदि ८ बुधे श्रीचंद्रप्रभस्वामिचरितं भोजदेवेन समर्थितं ॥५ ४१३, सिद्धहेमबृहदृत्ति (अ. ३-५) by हेमचन्द्राचार्य. प. १९४+१५०
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy