SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 255 No I. SANGHAVI PADA सिरिभीमएवनरवइ-नेढाण वि पत्थुयत्थुवएसं । वियरइ देवी तक्खणमह सो तेहिं वि अणुनाओ ॥ सिरिरिसहबिंबविणयरउज्झोइयमज्झमूसियपडायं । सुविभत्तवि(चि)त्तसालं जिणसासणभणियनीईए ॥ पयडीहोउं अंबएवीउवइट्ठसंनिवेसंमि । अब्बुयगिरिणो उवरिं जिणभवणमिणं करावेइ ।। अह नेढमहामइणो सिरिकन्नएवरजंमि । जाओ निजयसधवलियभुवणो धवलो त्ति सचिविंदो ।। तत्तो रेवंतकयप्पसायसंपत्तउत्तिमसमिद्धी । धणुहाविदेवयासंनिहाणनिनउवसग्गो । जयसीहदेवरज्जे गुरुगुणवसउल्लसंतमाहप्पो । जाओ भुवणाणंदो आणंदो नाम सचिविंदो । तस्स ससिविमलसीलालंकारविरायमाणसव्वंगी। गुरुविणय-पणयवच्छल्ल-धम्मकम्माणुरत्तमणा ।। अहवा समगजयकयविम्हयगुणरयणपरममंजूसा । पउमावइ त्ति णामेण विस्सुया पिययमा जाया । अह सिद्धराय-सिरिकुमरवालएवावणिंदतिलयाणं । पुत्त-भरतारविहुरियमिव द₹णं पुहइवीढं ॥ आणंदमहामइणो तणओ जयसुकयसंचएण व्व । वयगरण-स्सिरिगरणारंभमहाभारधुरधवलो ॥ जयसीहएव-सिरिकुमरवालनरनायगाण रज्जेसु । सिरिपुहइवालमंती अवितहनामो इमो विहिओ ॥ अह निन्नयकारावियजालिहारयगच्छरिसह जिणभवणे । जणयकए जणणीए उण पंचासरयपासगिहे ॥ चड्डावल्लीयंमि उ गच्छे मायामहीए सुहहेउं । अणहिल्लवाडयपुरे कराविया मंडवा जेण ॥ ......जो रोहाइयवारसगे सायणवाडयपुरे उ संतिस्स जिणभवणं कारवियं मायामहवोल्हस्स कए । ता अब्बुयगिरिसिरि नेढ-विमलजिणमंदिरे करावेउं । मंडयमइश्वजणयं मज्झे पुणो तस्स ।।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy