SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ 254 PATTAN CATALOGUE OF MANUSCRIPTS वग्गंततुरयघट्टस्स विंझगिरिसन्निवेसपत्तस्स । समग्गगहियकुंजरघडस्स तह निययपुरसमुहं ।। आगमिरस्स रिऊहिं तग्गयगहणूसुएहिं सह समरे । जस्सेह विंझवासिणिदेवी धणुहम्मि अवइन्ना ॥ ता पत्तसत्तुविजएण तेण सा विंझवासिणी देवी । पणयजणपूरियासा ठविया रु(सं)उत्थलग्गामे ॥ अह लच्छि-सरस्सईओ सद्धम्मगुणाणुरंजियाओ छ । जस्सुज्झियईसाउ मुंचंति न संनिहाणं पि ॥ तह सिरिवलो वद्धो वित्तपडो जेण टंकसालाए । संठविओ लच्छी उण निवेसिया सयलमुद्दासु ॥ सो चालुक्कसिरिमूलराय-चामुंडरायरजेसु । वल्लहराय-णराहिवदुल्लहरायाणमवि काले । निश्चं पि एक्कमंती जाओ पजंतचरियचारित्तो। सिरिमूलरायनरव इरजालयंकुरो वीरो॥ तस्स उ सिरि-सरस्सइदेवीण पुढो पुढो निवास ध । दो पुरिसपुंडरीया जाया वसुहाए विक्खाया ॥ तत्थ य निहणियदोसो पयडियकमलोदओ दिणयरो ब । सिरिभीमएवरज्जे नेढो त्ति महामई पढमो ॥ वीओ उ सरयससहरनिम्मलगुणरयणमंदिरमुदारं । निययप्पहापअ(अह)रियतरणी विमलो त्ति दंडवई ॥ अह भीमएवनरवइवयणेण गहीयसयलरिउविहवो । चड्डावल्लीविसयं स पहुवलद्धं ति भुंजतो ।। दह्ण तियसभवणारोहंतपसत्थजंतुनिस्सेणिं । सिरिनंदिवद्धणावरणाम अब्बुयगिरिंदमिमं ॥ नणु विविहसं विहायणघरमुत्तिमतित्थमवि इमो सिहरी । इय जइ इमस्स उवरिं कारिजइ उसहजिणभवणं॥ ता कयकिञ्चं मने सजीवियत्वं बलं च लञ्छि च । इय चिंतंतो सिविणे अंबाएवीए भणिओ सो ॥ जह भद्द ! सुंदरमिमं चिंतियमिय हिययइच्छियं कुणसु । तुझ बिइज्जा होउं करिस्समहयं पि साहेजं ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy