SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PADA 249 Beginning: ए । धम्ममहामहिमुद्धरिउमिच्छणो ज...विहियसत्तसिरो। दाउं साहेजं पिव उवढिओ सहइ भुयगवई ॥ इय इट्टदेवयाकित्तणेण निद्दलियविग्घसंदोहं । उवएससारमणहं फुडक्खरं किं पि जंपेमि ।। End: अथ कविरात्मनो गुरुकुल.........यितुमाह । आख्यायैनं विविधसुखदं धर्ममहत्प्रणीतं सर्वानर्थप्रहतिचतुरं यन्मया पुण्यमाप्तं । तेनैतेषां भवभयभयाभिद्रुतान............ .............................. ॥ १ ॥ व्योनीवातिमहीयसि स्फुटलसत्सोमे न तारेत् त्वयो (?) __ चांद्रे संयमिनां बभूव शशिवत् सद्वृत्तताशोभितः । सूरिः सर्वजनप्रमोदजनकः..................... ................................... ..॥ ...त् रभरभराकृष्टिर्तुर्यो (?) यशस्वी सूरिः सिद्धांतवेत्ता दितमदनसदोभूद् यशोदेवसूरिः । सम्माद् द्रव्यकुशेशयोष्णकिरणादांतोत्पथप्रस्थिते ........................ । ...............न क्रियावन्मतः स्वःप्रस्थानविधावबुद्धिविभवोप्यभ्यर्थितस्तैरसौ। तब्धस्य परोपकारकृतये सद्धर्म वि...व्याख्यप... ख्यातस्याल्पमतिप्रयो......... किं तु रचिता..................यावजिनेंद्रोदितो धर्मो विश्वमिदं च तावदखिलपापक्षयानंदतात् ।। शब्दपारायण-च्छंदः-काव्य-सिद्धांतकोविदैः । शोध्येयमुररीकृ......... ............॥ ..................धीमता । लिखितेयं पुस्तके प्रथमं ललामलिपिसुंदरा ।। द्विसहितचत्वारिंशच्छतयुक्तैकादशसहस्रीयं । श्लोकानां धर्मविधिवृत्तिप्रथस्य म......॥ ... . ... . . 32
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy