SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 246 PATTAN CATALOGUE OF MANUSCRIPTS सिरिदेव[प्पहसूरी] संजाओ तत्तबिंदुपमुहाई । विहियाई पगरणाई जेण जणाणुग्गहट्ठाए ॥ निम्मविओ वित्तेहिं जेण प्पमाणप्पयासतको य । तेणं च्छणचंदुजलम(मा)हप्पगुणमणिनिहाणस्स ॥ अब्भत्थणाए सिरिसिद्धसेणसूरिस्स सिस्सरयणस्स । भत्तस्स सिरिजिणेसरसूरिस्स य सबविजस्स ॥ अणहिल्लवाडयपुरे रइयं सेजंससामिणो चरियं । साहज्जेणं पंडियजिणचंदगणिस्स सीसस्स ॥ लिहियं च पढममेयं गणिणो सिस्सेण विमलचंदेण । ईहतेणं समाणमत्तणो पुण्णपन्भारं ॥ छ । Colophon:सं. १४७० माघवदि ९ बुधदिने पुस्तकं भादाकेन लिलिखे । ४०५. विशेषावश्यकलघुवृत्ति. प, २७५; ३३३"४२" Beginning: कयपवयणप्पणामो वुच्छं चरणगुणसंगहं सयलं । आवस्सयाणुओगं गुरूवएसाणुसारेणं ॥ १॥ प्रोच्यते ह्यनेन जीवादयोऽस्मिन्निति वा प्रवचनं । End: परमपूज्यजिनभद्रगणिक्षमाश्रमणकृतविशेषावश्यकप्रथमाध्ययनसामायिकभाध्यस्य विवरणमिदं समाप्तं ॥ छ । सूत्रकारपरमपूज्यश्रीजिनभद्रगणिक्षमाश्रमणप्रारब्धा समर्थिता श्रीकोट्टाचार्यपादिगणिमहत्तरेण श्रीविशेषावश्यकलघुवृत्तिः । Colophon: संवत् १४९१ वर्षे द्वितीयज्येष्टवदि ४ भूमे श्रीस्तंभतीर्थे लिखितमस्ति ॥॥ चैत्रवदि १२ शनौ प्रभाते मंडितं । ४०६. (?) भाष्य (अपूर्ण). प. ४८-११७ ४०७. स्याद्वादरत्नाकर (परि. ५-६ अपूर्ण). प. ३४१; ३३३"४२३" प. २२९-इति शास्त्रवार्तासमुच्चयसमुल्लासनपूर्णचंद्रश्रीमन्मुनिचंद्रसूरिपादपद्मोपजीविना श्रीदेवाचार्येण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्त्वा'लोकालंकारे विषयस्वरूपनिर्णयो नाम पंचमः परिच्छेदः । ग्रंथानं ७२८४
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy