SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ 244 Pattax CATALOGUE OF MANUSCRIPTS ४०२. कथावली. प. ३०७, ३४°४२" Beginning: ॐ नमः सरस्वत्यै । नमिऊण नाइ(हि)जणियं देवं सरस्सइ-गुरूण माहप्पा । विरएमि चरियसारं कहावलीमबुहसुहबोहं ॥ १ ॥ धम्मत्थ-काम-मोक्खा पुरिसत्था ते अ सुत्तिआ जेहिं । पढममिह बेमि ते चिय रिसहेसर-भरहचक्कि त्ति ॥२॥ End:___ ग्रंथानं १२६०० संवत् १४९७ वर्षे वैशाषवदि १२ बुधे अद्येह श्रीस्तंभतीर्थे महं मालासुतसांगालिखितं ॥ ७ ॥ ४०३. कथावली (द्वितीयखण्ड ) by भद्रेश्वरसूरि. प. ३०२ Beginning: बंभदत्तचकवट्टिकहानकं प्रारभ्यते । हरिवंसउन्भवअरिहनेमिजिण-भणिस्समाणपासजिणाणं च विचाले बारसमो बंभदत्तचक्कवट्टि त्ति कहा भण्णइ । सागेए नयरे...... End: भवविरहसूरि त्ति गयं । भणियाउ य कहाउ रिसहाइजिणाण वीरचरिमाणं । तत्तित्थकाहाहिं समं भवविरहो जाव सूरि ति ॥ ७ ॥ इय पढमपरिच्छेओ तेवीससहस्सिओ सअट्ठमओ । विरमइ कहावलीए भद्देसरसूरिरइउ त्ति ॥ ७ ॥ ७ ॥ इति कहावली...कस्य द्वितीयं खंडं समाप्तं । ७ ॥ संवत् १४[९७] । ४०४. श्रेयांसचरित्र (प्रा.) [by देवप्रभसूरि]. प. २३७; ३०"४२३" Beginning: जस्संसत्थलकुंतलवल्ली सउणाण वल्लहा स[ह]इ । सुमणोरम्मा सिवफलहे ऊ सो जयइ पढमजिणो ॥ पडिवज्जतो वि सया कलंतर नेह जस्स मुहवितूं (?) । पावइ चंदो नंदउ सिरीनिवासो स सेयंसो॥ End:__एवं ग्रंथाग्रमेकादशसहस्रसंख्यमिति । इति श्रीश्रेयांसचरितं समाप्तमिति । एत्थ त्थि चंदगच्छो चंदो व भवं अहो करेमाणो । उत्तमसत्तरिसीहिं सहिओ असवन्नपुग्नभरो॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy