SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 243 No I. Sanghavi PĪDĀ 248 Colophon: संवत् १४५० वर्षे भाद्रपदवदि १ शुक्रे रेवत्यां पुस्तकं लिखितं ।। सद्धर्मव्यवहारिदेसलसुतः ख्यातः क्षितौ सर्वतः प्राग्वाटान्वयमंडनं समभवन्मेघाख्यसंघाधिपः । जाया मीणलदेवी नाम विदिता तस्य प्रशस्याशया पुत्री पुण्यवती तयोर्गुणवती स्याणीति संज्ञाभवत् । सम्यग्दृग् नरसिंहगांधिकसुतः श्रद्धालुवर्गाप्रणीः जज्ञे गागलदेविसूर्धणिगाह्वानः प्रधानः सदा । जाया याजनि तस्य शस्यचरिता पुण्यक्रियाप्रत्यला नित्यं श्रीजिनपूजनैकरसिका दानादिबद्धादरा ॥ श्रुत्वा श्रीगुरुदेवसुंदरमहाधर्मोपदेशं तया वर्षे विक्रमतो नभा-शर-नदीनाथेंदु १४५० संख्ये स्वकं । द्रव्यं भूरि वितीर्य पुस्तकमिदं सुश्रेयसे लेखितं नित्यं नंदतु वाच्यमानमनधैर्मेधाविभिः साधुभिः ॥ शिवमस्तु श्रीः। ४००. आचाराङ्गटीका (त्रुटित अपूर्ण ) by शीलाङ्क. ___ प. १०१-३५४; ३३"४२ ४०१. (१) परिशिष्टपर्व. Paper MS. प. १-११९, २१३०४२३ Colophon: संवत् १३९६ वर्षे आसोजसुदि १५ शुक्रे अश्विननक्षत्रे अद्येह श्रीअणहिलपुरपत्तने श्रीपरिशिष्टपर्व पुस्तकं संपूर्णमलेखि । (२) शान्तिनाथचरित्र by अजितप्रभसूरि. प. १-१७९* Colophon: संवत् १३८४ वर्ष अश्विनिशुदि १३ सोमे अद्येह श्रीश्रीमाले बृहद्गच्छीयश्रीवादींद्रदेवसूरिसंताने श्रीविजय...नसूरिशिष्यश्रीमाणिक्यसूरिशिष्यश्रीधर्मदेवसूरीणां शिष्यैराज्ञापरिपालकैः श्रीवयरसेणसूरिभिः साध्वीमत्सुंदरि विजयलक्ष्मी सा. पद्मलच्छि सा. चारित्रलक्ष्म्या अभ्यर्थनया स्वश्रेयोर्थ श्रीशांतिनाथचरित्रं सर्वेषामाचार्योपाध्यायप्रमुखसाधूनां वाचनार्थं पठनार्थमलेखि लिलिखे लिख्यते स्म लिखितं । उदकानल etc नंदतु श्रीशांतिनाथस्य चिरकालं यावत् पुस्तकं ॥ * १४-११८ पत्राणि न सन्ति ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy