SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PĀDĀ तैरेव कृतसाहाय्या धनदानेन भूयसा । भगिनीभिश्च संतोषाप्रमुखाभिः सुखेच्छया ॥ १८ ॥ पुस्तकमे तदली लिख दिहोत्तराध्ययन सत्कटीकायाः । प्रांजलपंक्तिविशिष्टं विविक्तरेखाक्षर सोमं ॥ १९॥ सूर्याचंद्रमसौ यावद् यावद् दीपः ससिंधवः । पठ्यमानो बुधैस्तावन्नंदत्वेष सुपुस्तकः ॥ २० ॥ ३८८. उपदेशमालावृत्ति ( कर्णिका ) by उदयप्रभ. त्रुटिता प. २५७, ३३३" ×२३” Beginning: 1 अहं । अहंस्तनोतु भुवनाद्भुतकल्पवृक्षः श्रेयः फलं निविडबोधसुमप्रसूतं । यस्यांत्रिमूलमभितः पतितप्रसूनप्रायाः सुरासुरनगाधिपसंपदोपि ॥ १ ॥ देवः स वः शतमुखप्रमुखामरौघकृप्रप्रथः प्रथमतीर्थपतिः पुनातु । मुक्तिक्रमो न.... ॥ २ ॥ .यस्य कल्पतरवः सर्वेप्युपादानतां । नेत्थं चेत् कथमन्यथा वसुमतीमस्मिन्नलं कुर्वति त्रैलोक्यैकगुरौ न गोचरममी जग्मुर्जगचक्षुषां ॥ ३ ॥ तुंगे भभीममसितीव्रतरेण कर्म्मत्रातं व्रतेन विनिपाय भवाटवीपु । मुक्तावलिश्रियमशिश्रियदात्म.. ॥ ४ ॥ 235 . त्तंसेन हंसेन या । किंजल्कग्रसनप्रसक्तमन[स] स्तस्यैव हेतोः करे कुर्वाणा कमलं सतां भवतु सा ब्राह्मी परब्रह्मणे ॥ ५ ॥ जीयाद् विजय सेनस्य प्रभोः प्रातिभदर्पणः । प्रतिबिंबितमात्मानं यत्र पश्यति भारती ॥ ६ ॥ संघस्याद्भुत पुण्यपण्य विपणौ सा मा....... . पदेश पद्धतिरसौ सा प्रातराशायते ॥ ७ ॥ गाथास्ताः खलु धर्मदासगणिनः सज्जातरूपश्रियः किं चैष स्फुरदर्थरत्ननिकरः सिद्धर्षिणैवार्पितः । तेनैतामतिवृत्त संस्कृतमयीमातन्वतः कर्णिकां वृत्तिं मेत्र सुवर्णकार पदवीसीमाश्रमश्चित्यतां ॥ ८ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy