SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ 234 PATTAN CATALOGUE OF MANUSCRIPTS पारिग्रहिकतां प्राप्तः स्थाने धान्येरकाह्वये । प्रजासु राजवर्गे च मान्यो मन्युविवर्जितः ॥ ३ ॥ सुदंती दंतिनीवाभूद् भार्या तस्येह रुक्ष्मणी । सलीलगमना कामं सुवंशोन्नतिशालिनी ॥ ४ ॥ जातास्तयोस्ततनयात(स्त)नया विनयान्विताः । जनितानेकलोकार्थाः पुरुषार्था इव त्रयः ॥ ५ ॥ तत्राद्यो वीरचंद्राख्यो विख्यातो निर्मलैर्गुणैः । ...तगुरु-देवासेवी वीरदेवाभिधोपरः ॥ ६ ॥ तृतीयः पूर्णपालः श्रीश्रेयसां भाजनं परं । यथाक्रममथामीपां भार्याः सच्चर्ययान्विताः। राजिनीप्रमुखाः सख्यं यासां साध्वीभिरायतं ॥ ७ ॥ पंचाथ पुत्रिका जाताः सुपवित्राश्च...... । पित्रोविनयकारिण्यो वरेण्यगुणराजिताः ॥ ८॥ तत्राविमा बांधवलोकमान्या पैशुन्यशून्या दितमत्यु(न्यु)दैन्या । नाम्ना प्रतीता सरणीति धन्या यशोवता(दा)ता सुतरां वदान्या ॥ ९ ॥ प्रियवाक्यप्रयोगेन प्रीणिताखिलदेहिनः । पासडवणिजः पत्नी श्रावकस्य विवेकिनः ॥ १० ॥ द्वितीया मरुदेवीति गणिनी गुणशालिनी । ज्ञान-दर्शन-चारित्र[गुणत्रयविभूषिता ॥ ११ ॥ सृतीया श्रितसंतोषा संतोषेति सुविश्रुता । यशोमतीरिति ख्याता तुर्या बहुयशोमतिः ॥ १२॥ विनयश्रीरिति ख्याता गणिनी पंचमी जने । मरुदेवीगणिन्यास्तु सदांतेवासिनी परा ॥ १३ ॥ यन्नैर्मल्यं निभाल्येवानन्यतुल्यं निशाकरः । लजितोकस्थलेनांतः कालुप्यं विभ्रते भृशं ॥ १४ ॥ अथान्यदा वाचमुवाच कर्ण सुश्र...(?) सरणी गुरूणां । यथा महार्था जिनभाषिता गीराराध्यमाना विनिहंति मोहं ॥ १५ ॥ निशम्य चैवं संजातबुद्धिर्जिनवरागमं । लेखयितुं सुतं पृष्ट्वा विमलचंद्रनामकं ॥ १६ ॥ द्वितीयं देवचंद्रं च धर्मसंबद्धचेतसं । तृतीयं च यशश्चंद्रं सुकृतन्यकृतांहसं ॥ १७ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy