SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 227 No I. SANGHAI PADA 227 यावनभःश्री जननीव तोपं पयोधरक्षीरमथ प्रजानां । तनोति तारा-भ-रवी सुपुष्यदन्नांशु तावद् भुवि पुस्तकोयं ॥ ३६ ॥ श्रीचक्रेश्वरसूरेः श्रीपरमाणंदमूरिभिः शिष्यैः । विहिता प्रशस्तिरेषा पदमंते (?) पुस्तकस्यास्य ।। ३७ ॥ मंगलं महाश्रीः । ३६९. संमतितर्कटीका (उत्तरार्ध) by अभयदेव. प. ३३५; ३३३"४१३ Beginning: अथ कथं प्रत्यभिज्ञा प्रमाणमनुभवति ? Colophon: ___ संवत् १४४६ वर्षे फागुणसुदि १४ सोमे भट्टारकश्रीसोमतिलकसूरीणां भंडारे महं ठाकुरसीहेनालेखि । प्राग्वाटज्ञातीयसा० षोषासुतसा० महणाभार्यास० गोनीपुत्र्या विहितयात्रादिबहुपुण्यकृत्यसं० हरिचंदपितृसा० पारसभागिनेय्या वीलुश्राविकया भट्टारकश्रीदेवसुंदरगुरूणामुपदेशेन अभयचूलाप्रवर्तिनी पदस्थापना-श्रीनीर्थयात्राद्यर्थ समागतसं० हरिचंदेन सह प्राप्तया श्रीस्तंभतीर्थ संवत् १४७७ वर्षे संमतिपुस्तकं लेखितमिति । भद्रं श्रीसंघाय ॥ ३७०. त्रिषष्टिश. पु. चरित( पर्व ३-७,९) by हेमचन्द्र. . प. ३८०; ३२"४२३" Colophon: महंश्रीअभयसिंहस्य । x x सूर्याचंद्रमसौ यावदुदयेते नभोंगणे । पठ्यमानो बुधैस्तावन्नंदतादेप पुस्तकः । मंगलं महाश्रीः॥ ३७१. पउमचरिय ( पद्मचरित्र ). प. २५६; ३६३०४२" Colophon:-- इति पद्मचरित्रं समाप्तमिति । ग्रंथाग्रं १०५०० . संवत् १४५८ वर्षे प्रथमभाद्रपदशुदि ८ अष्टम्यां रवी श्रीपत्तने पद्मचरित्रं लिखितं । श्रीशिवमस्तु । श्रीः । Pras'asti of the Donor: प्राग्वाटज्ञातीयः श्रेष्ठी वीराभिधः सुकृतनिष्ठः । कीर्तिप्रथाप्रथिष्ठः शिष्टप्रष्ठोजनि गरिष्ठः ॥ १॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy