SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 225 - No I. SANGIIAvi Pani प्रायः पूरयदौपयाचितशतान्याराधकप्राणिनां ___ श्रीमद्वीरजिनेश्वरस्य भवने मडाकृ(ह)तास्वे(ख्ये) पुरे ॥ ७ ॥ पुग्यौ च पो(णा)ढकस्य द्वे आसिषातां महत्तराः(रे)। यशःश्रीति गणिन्यन्या शिवादेवीति विश्रुता ।। ८ ॥ महुलच्छिः सज्जनस्याथ प्रियाभूत् पद्मिनीसमा । यया स्वपरि[मल]पद्माभातोपिता मार्गणा म(ल)या ॥ ९ ॥ विश्वप्रसिद्धाः कमनीयरूपाः समीहिताः सर्वजनस्य कामं । तयोः सुताः कामसुता इवोच्चैः पंचाभवन् किमु न साधुनिंद्याः ॥ १० ॥ तत्राद्यो धवलो नाम दी(वी)सलो देसलस्तथा । तुर्यों राहडनामा तु पंचमो वाहडो मतः ॥ ११ ॥ धवलस्य सलूणीति प्रियासीदथ चैतयोः । वीरचंद्रः सुतो जातो देवचंद्रस्तथा परः ॥ १२ ॥ विजयाजयराजापसरणमुख्यास्तत्र वीरचंद्रसुताः । जाता हि देवचंद्रस्य देवराजः सुतः प्रवरः ॥ १३ ॥ पुत्रिकैका सिरी जाता धवलस्य कलस्वरा । निरपत्यावभूतां च पुत्रौ वीसल-देसलौ ॥ १४ ॥ राहडस्य लघुभ्राता वाहडोभूजनप्रियः । भार्या जिनमतिश्चास्य पुत्रो जसडुकस्तयोः ॥ १५ ॥ सज्जनस्य तथाभूतां द्वे सुते तत्र शांतिका । माता शुकादि पुत्राणां द्वितीया धाविका पुनः ॥ १६ ॥ अथ तत्र राहडो यो विशेषतः सोभवद् गुणी प्राज्ञः । सुजनप्रियः सुशीलः प्रियधर्मा सर्वदोदारः ॥ १७ ॥ अपि च । सद्वप्रशाला(लो) भुवि नंदनाद्यः (ढ्यः) ससौमनस्योनघपंडरु.... । भव्यस्वभावं च दधदुन्नतात्मा सुवर्णभाग् राजति मेरुवद् यः ॥१८॥ तथा । पूजां करोति विधिना स्तवनं जिनानां साधून स्तुते तदुदितं समयं शृणोति । दानं ददाति च करोति तपोपि शक्त्या शीलं प्रपालयति गहिजनोचितं यः १९ तस्य प्रिया देगतिनामधेया धर्मार्थिनी देव-मुनींद्रभक्ता । ......... पात्रवितीर्णवित्ता नित्यं समाराधितभर्तचित्ता ।। २० ॥ या नित्यशः सहजभूषणभूषितांगी लजानवद्यवसना शुचिशीलचर्या । जैनागमश्रवणभाक्सुवर्णालंकारभृच्छुभवचक्रमुकाट्यवक्त्रा ॥ २१ ॥ 29
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy