SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 224 PATTAN CATALOGUE or MANUSCRIPTS शांतिस्तवेन जनमारिहृतः सहस्रनामावधानिबिरुदा महिमैकधाम । तेष्वादिमा विविधशास्त्रविधानधातृतुल्या जयंति मुनिसुंदरसूरिराजाः ॥ ३८॥ षट्त्रिंशता सूरिगुणैरलंकृतास्तथा द्वितीया विजयं वितन्वते । जगच्छु(त्स्तु)ताः कृष्णसरस्वतीति सद्यशःश्रियः श्रीजयचंद्रसूरयः ॥ ३९ ॥ व्यजयंत महाविद्याविडंबनप्रभृतिशास्त्रविवृतिकृतः । श्रीभुवनसुंदरगुरूत्तमास्तृतीया यशोनिधयः ॥ ४० ॥ तुर्या जयंति जगतीविदिता निखिलांगपाठपारगताः । श्रीजिनसुंदरगुरवः प्रज्ञावज्ञातसुरगुरवः ॥४१॥ अ(इ)तश्च । गणाधिपश्रीगुरुसोमसुंदरप्रभूपदेशं विनिशम्य सुंदरं । श्रुतस्य भक्तेरधुना जिनाधिपप्रवर्तमानागमलेखनेच्छया ॥ ४२ ॥ गोविंद-नगराजाभ्यां नंदेभ-मनुवत्सरे । लेखितः पुस्तको जीयादाचंद्रार्क प्रमोददः ॥ ४३ ॥ इति प्रशस्तिः । अनुयोगद्वारवृत्तिः । व्य० गोइंद-नगराजसत्कः ।। ३६८. शान्तिनाथचरित्र (प्रा.) by देवचन्द्रसूरि. . १२१०० त्रुटित प. ३२१; ३३°४२ Pras'asti of the Donor: क्षोणीतलप्रसृतमूल उदीर्णशाखो धमैकहेतुरुरुपर्वपरंपराभूः । श्रीमाननेकगुणभृद्विहितं प्रकुर्वन् प्राग्वाटवंश उदितो विदितोस्ति भूमौ ॥ १ ॥ तद्वंशलब्धप्रभवः पुरासीद् विनिर्गतः सत्यपुरादुदीर्णात् । श्रेष्ठी विशिष्टः किल सिंहनागस्तस्याथ भार्याभवदंपिनीति ॥ २॥ चत्वारोथ तयोः पुत्रा जाताः सर्वत्र विश्रुताः । णाढको वीरडश्चान्यो वर्धनो द्रोणकस्तथा ॥ ३ ॥ कनकरुचि पित्तलामयं बिंब यैः कारितं वरं । यत् पूज्यतेधुनापि दधिपद्रे श्रीशांतिजिनभुवने ॥४॥ णाढकश्रेष्ठिनस्तत्र [ ] वदेवी प्रियाभवत् । त्रयः पुत्रास्तयोर्जाताः सद्गुणाढ्याः पटा इव ॥ ५ ॥ तत्राद्य आम्रदत्ताख्यो द्वितीयश्चाम्रवर्धनः । तृतीयः सज्जनानंददायिमूर्तिश्च सज्जनः ॥ ६॥ येनाकार्यत निर्मलोपल......करशशांकप्रभपार्थे(च) सुपार्श्वतीर्थकरयोमूर्ति यशोवनिजं ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy