SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS जगदंतगता विमुक्तवद् ध्रुवमानंत्यजुषोपि यद्गुणाः । ग्रहचक्रमिव स्थिरा अपि क्रममाणाश्च जगत्सु कौतुकं ॥ ८ ॥ श्रीदेव सुंदरयुगोत्तमसेवयाप्तश्रीमज्जिनागमविचारमहारहस्यः । नंदीश्वरस्तवनमु[ग्ध]तरान् नवातीचारांश्च यो निरुपमानमतिश्चकार ॥ ९ ॥ षड् विधान्यहरहः कुरुते स्मावश्यकानि कलिकालविजेता । यो यथोचितमथो धनदानो (नाद् ) दीनलोक मुददीधरदेव || १० || श्रीतीर्थयात्रा - जिनबिंब - साधु - पूजा-प्रतिष्ठादिविधानधीरः । सदापि साधर्मिकवत्सलत्व - दानादिधर्मैरजयत् कलिं यः ॥ ११ ॥ अथवा | संघभारधरणैकधुरीणा धर्मकर्मसु कदापि न रीणाः । नित्य- देव गुरुभाक्तिक चित्ताः क्षेत्रसप्तक नियोजितवित्ताः ॥ १२ ॥ भूतलप्रथितकीर्तिसमूहाः पूरितार्थिजन सर्व समीहाः । भूरिभूतिपरिभूतधनेशास्तेजसावजितबालदिनेशाः ॥ १३ ॥ मर्त्यलोक हित हेतु कमिंद्रप्रेपिता इव दिवः सुरवृक्षाः । पंच तस्य तनया विनयाढ्या भूरिभाग्यविभवा विजयंते ॥ १४ ॥ आसीजनाहादकमूर्तिराद्यः केहाभिधस्तेषु धियां निधानं । प्रभावकालंकरणस्य यस्य दशाप्यशोभंत दिशो यशोभिः ॥ १५ ॥ आस्ते जगत्ख्यातयशा द्वितीयो हीराभिधानो व्यवहारिहीरः । रमांबुधेर्यस्य गुणास्तरंगा इवास्तसंख्या जगतीं स्पृशंति ॥ १६ ॥ सकलव्यवहारिवर्गमौलिवराकः सुकृती सुतस्तृतीयः । कलयत्यधुना प्रपन्नशीलः श्रेष्ठदोरुपमां सुदर्शनस्य ॥ १७ ॥ भक्तः श्रीगुरुपदयोः सदापि धर्माधारः श्री जिनपतिशासनप्रभाकृत् । त्रैलोक्यप्रविततयशा विशां प्रधानं पाताकः समजनि तत्सुतश्चतुर्थः ॥ १८ ॥ सन्नंदकः स्फुटविराजिसुदर्शन श्रीलक्ष्मीविलासवसतिः पुरुषोत्तमोत्र । तस्यांगभूर्जयति पंचमकः क्षमायां गोविंद इत्यभिधया विदितो गुणैश्च ॥ १९ ॥ यौवनेपि दधता किल शीलं येन धीरपुरुषाचरितेन । स्मारितः स्मररिपुः परिभूय स्थूलभद्रमुनिवृत्तमिदानीं ॥ २० ॥ केल्हाभिधानस्य जनी विनीता ख्यातास्ति हर्पूरिति यद्धदुर्व्या । धर्मद्रुमः श्रीगुरु- देवभक्तिरसैः प्रवृद्धः फलतीप्सितौधैः ॥ २१ ॥ चतुरंबुधिचारुकीर्तयोश्चतुराशाजनतामनोमताः । तनुजा मनुजालिमंडनं चतुराः संति चतुर्मितास्तयोः ॥ २२ ॥ 222
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy