SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 221 No I. SANGHAVI Pipa 221 मोहध्वांतांशुमाली भववनगहनोत्सर्पिदावानलाभो मानामानागशंगप्रहतिहरिहयोदामहेतीयमानः...... ३६६. (१) पश्चाशक (मूल). प. १-४४ ___(२) पश्चाशकवृत्ति by अभयदेव. प. ४५-३६६ Colophon: संवत् १४४२ वर्षे भाद्रपदसुदि २ सोमे लिखितमिदं पुस्तकं श्रीस्तंभतीर्थनगरे लिखितं ॥ ७ ॥ आभूश्रेष्ठी। ३६७. (१) अनुयोगद्वार (मूल). अं. २००५ प. १-४३; ३२३०४२ (२) , वृत्ति by मलधारिहेमचन्द्र. प. ४४-२२३ Colophon: ग्रंथाग्रं ५८८८ संवत् १४८० वर्षे कार्तिकवदि १२ रवौ महं भीमासुतहरिदासेन लिखितं । शुभं भवतु । कल्याणमस्तु । मंगलमस्तु । श्रीसंघस्य भद्रं भूयात् । Pras'asti of the Donor: ॐ नमः सर्व विदे । पुरंदरपुरस्फाति भाति श्रीपत्तनं पुरं । धर्मन्यायमये यत्र नित्यं लोकः सुखायते ॥ १ ॥ विभाति गांभीर्यगुणेन नानाराजाप्तवृत्तिर्जडभावयुक्तः । राजन्ननेकैः पुरुषोत्तमैः श्रीश्रीमालवंशांबुनिधिर्नवीनः ॥२॥ तस्मिन् समप्रव्यवहारिरत्नमप्रनधामानुपमानकीर्तिः । निर्दूषणः सद्गुणधाम धर्ममयैककर्माजनि कर्मसिंहः ॥ ३ ॥ प्रियास्य गोईत्यभिधा सुधासहग्वचःप्रपंचा समजायताद्भुता । विशुद्धशीलादिगुणैरनुत्तरैर्या सीतया स्वं तुलयांबभूवुषी ॥ ४ ॥ तदंगभूर्भूरिसमृद्धिधामा महेभ्यसीमाजनि मालदेवः । बुधा अबुध्यंत भवांबुधौ यं धनेश्वरस्य प्रतिबिंवमेव ॥ ५ ॥ श्रीगूर्जरेश्वरनियोगिनि रत्नपाले ____तद्ग्राहयत्यपि वलेन जनं समयं । नैकादशीव्रतमधा[यजद् ? ] बहुधा प्रकारे स्तद्भापितोपि दृढदर्शनधीः सुधीर्यः ॥ ६ ॥ अहो ! अनेकैः सुकृतोन्मदैर्जनं सदैकधर्मात्ममयं नयनपि । अनंतधर्मात्मकवस्तुदेशिनो जिनेशितुः शासनमत्यजन या.॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy