SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ 220 PATTAN CATALOGUE OF MANUSCRIPTS या शी(सी)तेव कलंकचक्रविकलं शीलं दधाना सती जाता ख्यातिमती सतीति गुणिनां चेतश्चमत्कारिणी । कृत्याकृत्यविवेककारिधिषणा धर्मैकचिंतामतिः सज्जाया शितदेव्यभून्मतियुता सा वेल्लकस्य प्रिया । चाहिणी वाजकस्याद्या पत्नी जाता द्वितीयका । शृंगारमतिराज्ञायां जिनेशस्य व्यवस्थिता ॥ वाजकश्चिंतयामास सारसंवेगसंय(ग)तः । अन्यदा स्फटिकाकारे मानसे शुद्धधीर्यथा ॥ कल्पांतप्रलयप्रवृत्तपवनव्यावृत्तदीपांकुरा कारा प्रीतिरनंगसंगिललनाभ्रूभंगुराः संगमाः । धर्मक्लांतमृगेंद्रवक्त्रकुहरव्यालोलजिह्वाचलं ___ लावण्यं लवलीदलास्य विलसबिंदूपमं जीवितं ॥ शरदभ्रसमाः सर्वे पदार्थाः सुखहेतवः । संत्रासोद्भांतसारंगीविलोचनचलं बलं । माद्यत्कुंजरकर्णतालति रतिः प्रोच्चंडसौदामिनी दामाडंबरति प्रभुत्वमबलाचेतः शरन्मेघति । लक्ष्मीः शक्रशरासनत्यनुकलं संध्याभ्ररागत्यहो! तारुण्यं विषया वरा वरधुनीवेगंति नृणां यतः ॥ तस्मात् संसारवल्लीवलयविर......... ...क्षाभरंभामलनमदकलः काललीलाविजेता। मोक्षस्त्रीसंगदूतीसुगतिपथरथः संपदाह्वानमंत्रो ध्वस्ताशेषव्यपायो निखिलसुखखनिर्धर्म एवात्र कार्यः ॥ प्रभवति स च धर्मो ज्ञानतस्तञ्च शुद्धं...... जिनवचनसरोजाज्जायते सौरभं वा । तदपि सततसेवाहासभावान्न का......द्भिर्विरच्य॥ ततश्च । - कामोरुदावे विषयोरुतृष्णाच्छेदाय धन्यैः प्रतितन्यतेसौ । संसारसत्रे भविता जिनाज्ञा ज्ञानामृतांभःसरसी विलेख्य ॥ विशेषतो युक्तं ज्ञानदानं । यतः समस्तधरणीतले प्रथितकीर्तिकल्लोलिनी विनिर्गमकुलाचलो विमलकेवलालोक... ......शत्रतो वरां न चरणक्रियां विशदयोधपोन विना ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy