SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PADA ३६५. पार्श्वनाथ चरित्र by देवभद्र. See Peterson's 3rd Report प. ३११; २९”×२” End: इति श्रीप्रसन्नचंद्रसूरिपादसेवक श्रीदेवभद्राचार्य विरचितं श्रीपार्श्वनाथचरित्रं समाप्तं । Colophon:— संवत् ११९९ अश्विन वदि रवावहाशापल्यां गौडान्वय कायस्थ कवि सेल्हण - सूनुना पुस्तकं वल्लिगेनेदं लिख्यतेथ समाप्यते । Pras'asti of the Donor: जलधिवलयवेला मेखलायामितायां कलितविपुलशाखः सद्गुणानां निवासः । विततविशदपर्वा संश्रितप्रीतिहेतुर्जितधरणिधरर्द्धिः पत्रशाली विशालः || श्रीमान् प्राग्वाटवंशोस्ति तत्र मुक्ताफलप्रभः । सद्भूषणं शुचिः श्रेष्ठी बकुलः समजायत || चंचचाविंदुरोचिश्चय - हर सिताकार कीर्तिच्छटाभिः सतीभिः समंताद् धवलितवसुधः शुद्धबुद्धेर्निधानं दिकांता कर्णपूरप्रतिमगुणगणः सज्जनानंददायी संतोपापारवारः करणरिपुबलं हेलया यो जिगाय ॥ शीलेन शी (सी) तेव जनौघरंजिका सौभाग्यसंगेन जिगाय पार्वतीं । या क्षांतियोगेन निरासकास्य लक्ष्मीति जायाऽस्य बभूव सा शुभा ॥ सूनुस्तस्याः समजनि सच्छायो विबुधजनमनोहारी | वेल्लक इति विख्यातो नीरनिधेः पारिजात इव ॥ सुविहित पदां भोजे सेवारतिर्मधुपाधिका भुजगकमलासंगे बुद्धिर्मराल कुलोज्ज्वला । अमृतमधुरा सारा वाणी सतां हृदयंगमा विमलमनसो यस्यावश्यं वभूव मनोहरा || चरणचंचुरसाधुकृतादरो गुणगृहं दम-दान- दयापरः । गुरुपदाम्बुरुहप्रणतिः सुधीस्तदनुजोजनि वा (वी) जलनामकः ॥ सद्धर्माभिर तिर्गुणैकवसतिः संतोषपुष्यद्धृतिः ज्ञानाभ्यास रतिर्गृहीतविरतिः सौजन्यवारांपतिः । साधूपास्तिकृतादृतिर्गज गतिर्धीरः प्रसन्नाकृतिः 219 कल्याणव्रततिर्निरस्तकुगतिः प्राणिप्रणुन्नक्षतिः ॥ वीरणागाभिधः पुत्रस्तृतीयः सुगुणास्पदं । जाउकाथ पितुर्जा मिर्भगिन्येषां च वेल्लिका ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy