SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ 218 Partan Catalogue or MANUSCRIPTS सुनिर्मलगुणैर्नित्यं प्रशांतैः श्रुतशालिभिः । प्रद्युम्न-मानदेवादिसूरिभिः प्रविराजितः ॥ ४ ॥ विश्रुतस्य महीपीठे बृहद्गच्छस्य मंडनं । श्रीमान् विहारुकप्रष्ठः सूरिरुद्योतनाभिधः ॥ ५ ॥ तस्य शिष्योऽम्रदेवोभूदुपाध्यायः सतां मतः । यत्रैकांतगुणापूर्णे दोपैलेंभे पदं न तु ॥ ६ ॥ श्रीनेमिचंद्रसूरिरुद्धृतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्यश्रीमन्मुनिचंद्र[चार्य]वचनेन ।। ७ ।। शोधयतु बृहदनुग्रहबुद्धिं मयि संविधाय विज्ञजनः । तत्र च मिथ्या दुष्कृतमस्तु कृतमसंगतं यदिह ॥ ८॥ Colophon: संवत् १३१० वर्षे माघशुदि १३ रवौ पुष्यार्के महाराजाधिराजश्रीवीसलदेवकल्याणविजयराज्ये महामात्यश्रीनागडमंडलेश्वरमुद्राव्यापारे अद्येह प्रल्हा(हा)दनपुरस्थितेन ठ: नाग...यष्टिश्रीकुमारसुतजींदडयोग्यमुत्तराध्ययनवृत्तिपुस्तकं लिखितं ॥५ ____अक्षर-मात्र etc. व्यासतुल्योपि यो वक्ता नानाशास्त्रविशारदः । मुह्यति लिखमानस्तु किं पुनः स्वल्पबुद्धयः ? ॥ उदकानल-चौरेभ्यः etc. मंगलं महाश्रीः etc. शुभं भवतु श्रीश्रमणसंघस्य । ३६४. चन्द्रप्रज्ञप्तिटीका by मलयगिरि. प. ३२३"४२३" Beginning: इति श्रीमलयगिरिविरचितायां चंद्रप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य एकादशं प्राभृतप्राभृतं समाप्त । तदेवमुक्तं दशमस्य एकादशं प्राभृतप्राभृतं । संप्रति द्वादशमारभ्यते । x x x x End: चंद्रे (वंदे) यथास्थिताशेषपदार्थप्रविसारकं । नित्योदितं तमोस्पृष्टं जैनं सिद्धांतभास्करं ॥ १॥ विजयंतां गुणगुरवो गुरवो जिनवचनप्रभासनैकपराः । यद्वचनवशादहमपि जातो लेशेन पटुबुद्धिः ॥२॥ चंद्रप्रज्ञप्तिमिमामतिगंभीरां विवृण्वता कुशलं । यदवापि मलयगिरिणा साधुजनस्तेन भवतु सुकृती ॥ ३ ॥ इति मलयगिरिविरचिता चंद्रप्रज्ञप्तिटीका समाप्ता । मंगलं महाश्रीः । शुर भवतु श्रीसंघस्य । प्रथानं ९५०० श्लोकमानेन यथा । श्रीसीमंधरखामिने नमः ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy