SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PADA 217 (३) अन्तकृद्दशावृत्ति. पं. १३५६ प. ११०-१४६ (४) अनुत्तरोपपातिकदशावृत्ति. (५) प्रश्नव्याकरणटीका. पं. ५१०० प. २७२ (६) विपाकव्याख्या. त्रुटित प. २७३-२९६ ३६३. उत्तराध्ययनवृत्ति (सुखबोधा) by नेमिचन्द्रसूरि. प. ३४५; ३३"४२३ Beginning: आत्मस्मृतये वक्ष्ये जडमति-संक्षेपकवि(रुचि)हितार्थं च । एकैकार्थनिबद्धां वृत्तिं सूत्रस्य सुखबोधां ॥ १ ॥ बह्वर्था द्] वृद्धकृताद् गंभीराद् विवरणात् समुद्धृत्य । अध्ययनानामुत्तरपूर्वाणामेकपाठगतां ॥ २ ॥ Epdi इति उत्तराध्ययनटीकायां सुखबोधायां षट्त्रिंशमध्ययनं समाप्तं ॥ अस्ति विस्तारवानुयां गुरुशाखासमन्वितः । आसेव्यो भव्यसार्थानां श्रीकोटिकगणद्रुमः ॥ १ ॥ तदुत्थवैरशाखायामभूदायतिशालिनी । विशाला प्रतिशाखेव श्रीचंद्रकुलसंततिः ॥ २ ॥ तस्याश्चोत्पद्यमानच्छदनिचयसदृक्ताव(?)कर्णान्वयोत्थ श्रीथारापद्रगच्छप्रसवभरलसद्धर्म किंजल्कपानात् । श्रीशांत्याचार्यश्रृंगः प्रवरमधुसमामुत्तराध्यायवृत्तिं विद्वल्लोकस्य दत्तप्र[मद] मुदगिरद् यां गभीरार्थसारां ॥३॥ तस्याः समुद्धृता चैपा सूत्रमात्रस्य वृत्तिका । एकपाठगता मंदबुद्धीनां हितकाम्यया ॥ ४ ॥ आत्मसंस्मरणार्थाय यथा मंदधिया मया । अतोऽपराधमेनं मे क्षमंतु श्रुतशालिनः ॥ १॥ आसीच्चंद्रकुलोद्भूतो विख्यातो जगतीतले । अक्षमारो जितोप्युञ्चैर्यः क्षमारोपितः सदा ॥२॥ धर्मोथ मूर्तिमानेव सौम्यमूर्तिः शशांकवत् । - वर्जितश्चाशुभैर्भावै राग-द्वेष-मदादिभिः ॥ ३ ॥ Further portion is found in the next folio which is not apart. of the MS. 28
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy