SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ 210 PATTAN CATALOGUE OF MANUSCRIPTS (५) पञ्चकल्पभाष्य. प. २०५-२५८ End: महत् पंचकल्पभाष्यं संघदासक्षमाश्रमणविरचितं समाप्तमिति । गाहग्गेणं पंचवीससयाई चउत्तराई २५७४ । सिलोगमाणं एगतीससयाई ३१३५ । (६) पञ्चकल्पचूर्णि प. २५९ - ३१५ (७) बृहत्कल्प. प. ३१६-३२३ (८) जीतकल्पसूत्र-वृत्ति by तिलकाचार्य. प. ३२४-३६१ Colophon:-- · एवं जीतकल्पवृत्ति-सूत्रं समाप्तं ॥ १ ॥ संवत् १४५६ वर्षे कार्तिक वदि १२ सोमवारे श्रीस्तंभतीर्थे पंचकल्पपुस्तकं लिखापितमस्ति । ३४५. कर्मग्रन्थ ( सटीक ) liy देवेन्द्रसूरि *प. २ - ३०६; २२x२ ३४६. पद्मप्रभचरित्र by देवसूरि. प. १८०; ३२”×११” Beginning:— मंगलमाइजिणे सरभु अदंडलुलंतकुंतला दिंतु । जिणमोहहरिय सामलमिलंतभमरु व विलसंता ॥ १ ॥ निम्बं निश्चलचित्ता जं पत्ता सह निवासपरमेणं । लंछणछलेण पडमा पउमंकं नमह तं देवं ॥ २ ॥ सो जय संतिनाहो अप्पडिचकेहिं दोहिं चक्केहिं । जस्स नवकुंडले हि वि महिमहिला गवरी भुवणे || ३ ॥ जय नवमे सामलतगुणो नेमिस्स दित्तिपब्भारो । आज मदद्द (ड्ढ) वम्महधूमसमूहु व विलसंतो ॥ ४ ॥ * * जेण विहिया उ दसदिसि कलिमलसंहरण सरसरिच्छाओ । दस वरनिज्जुतीओ तस्स नमो भदबाहुस्स ॥ १२ ॥ जणमणवणमंकुरियं झत्ति सुहासारणीइ वाणीए । ज़ेसिं निश्चं तेसिं भद्दं सिरिहरिभद्दसूरीणं ॥ १३ ॥ जस्स गभीरिमजु (जि)त्तो न ज्ज वि जलही चएइ खारतं । तं विविहगंथकारयमहिवंदे हेमचंदपहुं ॥ १४ ॥ रयणायर व कइणो अन्ने वि जयंति जे ते रयणोहं । गिहिय सुवन्नायारा घडंति नवनवमलंकारं ॥ १५ ॥ * अपूर्ण २४४ तमं पत्रं नास्ति ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy