SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PADA चत्वारस्तनयास्तयोः समभवन्नेते युताः सद्गुणैः धांगाख्यः प्रथमः पृथूज्वलयशा बांबामिधानोपरः । पुण्योपार्जनलालसो लषमसीत्याख्याप्रतीतस्तत स्तुर्यो रावणनामधेयविदितः सुश्राद्धवीग्रणीः ॥ २ ॥ ग्रामे फीलणिनामके निवसतामेपां सवित्री कडू- रेषालीलिखदात्मनिर्मलचितवित्तेन बंहीयसा । विष्वग्व्यापिविशुद्धकीर्तिविततश्रीमत्तपागच्छपा चार्यश्रीगुरुदेवसुंदरमहापुण्योपदेशादिदं ॥ क्षोणी-बाण-पयोनिधि-क्षितिमिते संवत्सरे वैक्रमे रम्ये श्रीअणहिल्लनामनगरे श्रीज्ञानकोशेनघे । अस्थाप्यत्र सुदर्शनाभिधमहासत्याश्चरित्रं त[या] नित्यं नंदतु वाच्यमानमनिशं मेधाविभिः साधुभिः ॥ मंगलं भवतु श्रीसंघभट्टारकस्य ।। ३४२. उपदेशमालावृत्ति सिद्धर्षि. प. १८७; २७."२" Pages torn. Seems to be written in the beginning of the 13th century of Vikram. ३४३. (१) दशवकालिक. प. १-१६; ३३°४२४ (२) , नियुक्ति. प. १७-२८ (३) , टीका by हरिभद्र. प. २९--१९० Prasasti same as No 367 अनुयोगद्वार ३४४. (१) महानिशीथ. प. १-१११ Colophon: संवत् १४५४ वर्षे आसाढ वदि १० शनौ महानिशीथपुस्तकं लिखितं । (२) दशाश्रुतस्कन्धनियुक्ति(?). प. ११२-११५; ३३०x१३" Beginning: वंदामि भद्दबाहं पाईणं चरिमसयलसुयनाणिं । सुत्तस्स कारगमिसिं दसासु कप्पे अ ववहारे ॥ १॥ आउविवागज्झयणाणि भावओ दवओ उवत्थदसा । दस आउविवागदसा वाससयाउं दसह भत्ता ॥ २ ॥ (३) दशाश्रुतस्कन्धचूर्णि. पं. २२२५ प. ११६-१६१ (४) दशाश्रुतस्कन्ध. प. १६१-२०४ 27
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy