SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ 208 PATTAN CATALOGUE OF MANUSCRIPTS विक्रमाद् वसु-लोकार्कवर्षे माघे समर्थिता । एकादश सहस्राणि मानं सार्द्धशतं तथा ॥ अंकतोपि ग्रंथाग्रं १९१५० तथा सूत्रसमं ग्रंथानं ११७६४ ॥ Colophon: संवत् १२९३ वर्षे पोषसु (व) दि ५ गुरावद्येह चंद्रावत्यां लिखितं पं० मलयचंद्रेण || ६ || शुभं भवतु ॥ ३४१. सुदर्शनाचरित्र (प्रा. त्रुटित) by देवेन्द्रसूरि. प. २०४; २६ ४१३" Ono additional page contains Pras'asti. Beginning:-- नमः श्रीसुव्रत जिनेंद्राय । वंदित्तु सुव्वयजिणं सुदरिसणाए पुरंमि भरुन्छे । जह सवलियाविहारो कराविओ किं पि तह.... ॥ End:--- चित्तावालयगच्छिक मंडणं जयइ भुवणचंदगुरू । तस्स विओ जाओ गुणभवणं देवभणी || तपयभत्ता जगचंद सूरिणो तेसिं दुन्नि वरसीसा । सिरिदेविंदमुणींदो तहा विजयचंदसूरिवरो ॥ ४०५० ॥ इय सुदरिसणार कहा नाण - तवच्चरणकारणं परमं । मूल हाउ फुडत्थाभिहिया देविंदसूरीहिं ॥ ४०५१ ।। परमत्था बहुरयणा दोगच्चहरा सुवन्नलंकारा | सुनिहि कहा एसानंद विबुहस्सिया मुइरं ॥ ४०५२ ॥ Colophon: अक्षर - मात्रा - पद - स्वरहीनं व्यंजन - संधि - विवर्जितरेकं । साधुभिरेव मम क्षमितव्यं को न वि [मु] ह्यति शास्त्र - समुद्रे ? ॥ संवत् १४५१ वर्षे श्रावणशुदि ५ गुरौ अयेह श्रीस्तंभतीर्थे श्री सुदरिसणाचरित्रं लिखापितमस्ति || प्राग्वाटान्वयभूः प्रशस्त विभवो भूद् वज्रसिंहाभिधः श्राद्धः श्रीजिननाथपूजनपरः पुण्यक्रियातत्परः । भार्या तस्य कर्दयैकरसिका सद्धर्मबद्धादरा गंगावारिविशुद्धशीलसुभगा संवेगचंगाशया ॥ १ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy