SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 207 No I. SANGITAVI PAPA स श्रीमन्मुनिचंद्रसूरिसुगुरुस्तत्राभवद् भूरिभिः ___ शाखाभिर्भुवि यः प्रयागवटवद् विस्तारमुद्रामगात् ॥ साहित्य-तांगम-लक्षणेषु यद्ग्रंथवीथी कविकामधेनुः । कस्योपकारं न चकार सम्यक निःशेपदेशेषु च यद्विहारः ॥ शिष्यः श्रीमुनिचंद्रसूरिगुरुभिर्गीतार्थचूडामणिः ___पट्टे खे विनिवेशितस्तदनु स श्रीदेवसू रिप्रभुः । आस्थाने जयसिंहदेवनृपतेर्यनास्तदिग्वाससा स्त्रीनिर्वाणसमर्थनेन विजयस्तंभः समुत्तंभितः ॥ तत्पट्टप्रभवोभवन्नथ गुणग्रामाभिरामोदयाः __ श्रीभद्रेश्वरसूरयः शुचिधियस्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभिः शुभकृते श्रीदेवसृरिप्रभोः शिष्यैः सेयमकारि संमदकृते वृत्तिर्विशेषार्थिनां ।। श्रीदेवसूरिशिष्यभ्रातॄणां विजयसेनसूरीणां । आदेशस्यानृणभावमगममेतावताहमिह ।। यदि यमुपदेशमाला श्रावकलोकस्य मूलसिद्धांतः । प्रायेण पठति चायं तदिहास्माभिः कृतो यत्नः ।। व्याख्यातृचूडामणिसिद्धनाम्नः प्रायेण गाथार्थ इहाभ्यधायि । कचित् क्वचिद् या तु विशेपरेखा सद्भिः स्वयं सा परिभावनीया । यदिह किंचिदनागमिकं कचिद् विरचितं मतिमन्दतया [ मया ] । तदखिलं सुधियः ! क्षमयामि वः कृतकृपाः परिशोधयतादरात ।। स्वस्य परस्य च सूक्तैर्वृत्तिविस्तारिता चकास्तीयं । मणिखंडमंडलैरिव सुवर्णपूजा जिनंद्राणां ॥ प्रकृता समर्थिता च श्रीवीरजिनाग्रतो भृगुपुरेसी । अश्वावबोधतीर्थे श्रीसुव्रतपर्युपास्तिवशात् ॥ संशोधिता च सन्निहितकतिपयैः सहृदयैरियं प्रायः । पुनरपि कंटकशुद्धिः कार्या वः प्रार्थये सर्वान् ।। भास्वभास्वरकांतिकांततिलकं प्रक्षिप्तवज्राक्षतं निर्यन्नीलशिलातलांशुपटलैर्दुर्वारदूर्वाकुरं । यावन्मेरुमहीभृतं प्रति करोत्यारात्रिकोत्तारणं ताराभिर्युविलासिनी विजयतां तावत् तवै(3)षा कृतिः ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy