SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ 206 Prrax CATALOGUE OF MANUSCRIPTS Colophon: संवत् १२९४ वर्ष चैत्रवदि ६ सोमे लिखितमिदं श्रीमहावीरचरितपुस्तक लेख. महिलणेनेति भद्रं । मंगलं महाश्रीः । परमगरिमसारः प्रोल्लसत्पत्रपात्रं स्फुरितधनसुपर्वा श्रेष्ठमूलप्रतिष्ठः । लसितविशदवर्णो वर्यशाखाभिरामः समभवदिह दीशापा(वा)लवंशः प्रसिद्धः ॥ आम्रदत्तोभवत् तत्र मुक्तामणिरिवामलः ।। तच्चित्रमेव यदसावच्छिद्रः ............... । श्रीदेवीनामतः ख्याता शील-सत्यादिसद्गुणैः । प्रेमपात्रं प्रिया जज्ञे तस्येंदोरिव रोहिणी ।। The remaining portion lost in folio 221 which is missing from the Ms. Illustrateil. Contains pictures of Hentā-chārya and Kumārpāla. ३४०. उपदेशमालावृत्ति by रत्नप्रभ. Illustrated. __प. ३४६; ३०४२३ Beginning: ए ६० ॐ नमः श्रीदेवसूरिगुरुपादुकाभ्यः । यस्यारघट्टस्य धनोपदेशमालार्पितध्यानघटाघटीभिः । संसारकूपाद् भवभृजलानामूज़ गतिः स्यात् स जिनोवताद् वः ॥ रागादिक्षपणपटुः सकेवलश्रीजभारिव्रजमहितो यथार्थवाक्यः । नाभेयः स भवतु भूतये सदानतार्थस्याधिपतिरयं च वर्द्धमानः ॥ पायं पायं प्रवचनसुधां प्रीयते या प्रकामं स्वैरं स्वैरं चरति कृतिनां कीर्तिवल्लीवनेषु । दोग्ध्री कामान् नवनवरसैः सा भृशं प्रीणयंती मादृग्वत्सान जयति जगति श्रीगवी देवसूरेः ।। विशुद्धसिद्धांतधुरां दधानां संसारनिःसारकृतावधानां । श्राद्धः सुधासिंधुमिमां विशालां प्राप्नोति पुण्यैरुपदेशमालां ॥ · सत्यामपि सद्वृत्तौ वृत्तिममुष्याः करोम्यहृदयेपि । त्वरयति यस्मान्मामिह सविशेषकथार्थिनां यत्नः ।। End:इति श्रीरत्नप्रभसूरिविरचितायामुपदेशमालाया विशेषवृत्तौ चतुर्थो विश्रामः ।। नानारूपनरोत्तमैकवसतिर्नीरागतासंगतः पातालं परितः स्फुरनिह बृहद्गच्छोस्ति रत्नाकरः ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy