SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ No I. Sagnavi PĀVĀ 205 205 End: इत्याचार्यश्रीमाणिक्यचंद्रविरचिते शांतिनाथचरिते महाकाव्ये तपो-भावनाकथा-श्रीशांतिनाथ-चक्रायुध-गणभृन्निर्वाणवर्णनो नाम अष्टमः सर्गः समाप्तः । पापक्षयपुरस्कृत्या वर्धिष्णुमहिमोदये । अतिसोमकले राजगच्छे स्वच्छे दिवानिशं ।। तृष्णाभिदः सुमनसां मिथ्यात्वविपविच्छिदः । सुधामय(या) इवाभूवन श्रीभरतेश्वरसूरयः ।। तत्पट्टपूर्णकल्पाः श्रीवरस्वामिसूरयो गुरवः । विकिरंतु दुरितनिकरं वितरंतु समीहितां सिद्धिं ।। येषां हस्तप्रभावादि(ति)शयमभिदधुर्ग[देव]हाणि नृत्यत् पण्यस्त्रीपाणिचंचन्मणिवलयझणत्कारवाचालितानि । सूरीणां वक्त्रपनान्युदधिकलकलस्पर्द्धिगद्योद्भुराणि श्र[]द्धानां धामधात्री तुरगखरखुरोद्भूतवात्कारसारा ॥ ये निःसंगविहार[चारु चरिता ये शुद्धसद्देशना मुक्तास्वातिघना मनोभवतरोयें भंजने कुंजराः । ये विद्याललनाविलासमुकुराः किं वा बहु ब्रूमहे ? सर्वेषामपि संप्रति व्रतभृतां दृष्टांततां ये ययुः ॥ श्रीवर्धमान............ome folio torn and obliterateel. सुधीभिः शोधनीयं यत् प्रांजलिः प्रार्थये स्मि तान । दीपोत्सवे शशिदिने श्रीमन्माणिक्यसूरिभिः । कर्णावत्यां महापुर्या श्रीग्रंथोयं विनिर्मितः ॥ १८ ॥ नितांतसंशयध्वांतरक्षा[दक्षा] गिरां पतिः । श्रीशांतिनाथचरिते देवी साहाय्यकं व्यधात् ॥ १९ ॥ श्रीमाणिक्यचंद्रसूरीणां कृतिः। संपूर्णमिदं श्रीशांतिनाथचरितमिति ॥ ७ ॥ चतुःसप्ततिसंयुक्तैः पंचपंचाशता शतैः । प्रत्यक्षरं गणनया ग्रंथमानं [ विनिश्चितम् ] । Colophon: संवत् १४७० वर्ष मार्गसिरवदि १२ बुधे श्रीशांतिनाथचरित्र(त्र) लषि. (लिखि)तं संपूर्ण श्रीतपागच्छे लघुपौ[पध]शालायां पुस्तकं लषि(लिखि)तं । सहजसमुद्रगणिना लिखापितमस्ति । शुभमस्तु । Full of mistakes, ३३९. महावीरचरित्र (त्रि. श. पर्व १०) by हेमाचार्य. प. २२० ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy