SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 204 Pattan CATALOGUE OF MANUSCRIPTS कांचनद्यतिमान तत्वसुमनोमार्गमंडनः । द्वादशात्मावतारश्रीः श्रीशांतिः पातु वो जिनः ॥ ४ ॥ * * योभूत् क्षमाभृतां प्रष्ठः पुष्पः(? ष्णः) पूर्वगिरिश्रियं । स शश्वदुदयं देयाद् गौतमो पि] तमोपहः ॥ ९ ॥ यः पदत्रितयेनापि व्यानशे वाङ्मयं महत् । पश्य व्यापि त्रिपद्यापि विष्णुना विष्टपत्रयी ॥ १० ॥ रसोर्मिरम्यं बहुसत्कथं यः सपादलक्षं वसुदेववृत्तं । चकार संसारविकारभेदि स भद्रबाहुर्भवतु श्रिये वः ॥ ११ ॥ सारस्वताह्वयकलामयमंत्रमित्रं यन्नामवर्णवलयं कलयंति संतः । तस्मै नमः प्रवचनप्रवराय वेदविद्यावराय हरिभद्रमुनीश्वराय ॥ १२ ॥ याः पेठिरे गृहस्थत्वे पूर्व विद्याश्चतुर्दश । प्रत्येकं श[त]संख्याता येन प्रकरणैः कृताः ॥ १३ ॥ किं न सामानसश्रीकास्ते दाक्षिण्यांध(क)सूरयः । कुवलयमाला येभ्यः कथाभूदद्भुतस्थितिः ॥ १४ ॥ श्रियेस्तु सिद्धव्याख्याता विख्यातासिद्धसाध[कः] । बहिःस्थामपि देहांतर्दर्शयंती भवस्थितिं ॥ १५ ॥ निर्दूषणपदन्यासध्वनिन्या(व्या)सविराजिनः । काव्याध्वनि कविहंसाः संत्वन्येप्यमृतश्रिये ॥ १६ ॥ स रामः कविरुद्दामः प्रबंधाब्धि प्रबध्य यः । प्रियां चमत्कृतिं प्रत्याहरति प्रीणि(णा ? णय)ति क्षमां ॥ १७ ॥ कलाकलापसदनं विश्वेश्वरशिरोमणिः । मुनींद्रश्रीनेमिचंद्रस्तमस्तमायत (?) क्षितेः ॥ १८ ॥ यस्य प्रशस्यवचनामृतसंगमेपि दुर्वादिनामिह यदुच्छलति स्म तापः । .. यत् कालिमाजनि यदश्वि(स्वि)ददंगयष्टि रोष्ठद्वयी यदशुषञ्च तदद्भुतं नः ॥ १९ ॥ श्रीराजगच्छमंडनवादिखंडननामना । ज्योति[रात्मजये यस्य कुमारनृपतिर्ददौ ॥ २० ॥ श्रीजगद्देवसंज्ञेन प्रतीहारेण यः प्रत्यलप्रतिवादी obliterated. See also Sangh's Bhandar.
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy