SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 197 No I. Sanghavi PĀDA 197 (६) शत्रुञ्जयमाहात्म्य by धनेश्वरसूरि. त्रुटित (७) भक्तामर. ३२०. प्रकीर्णत्रुटितपत्र. ३२१. योगशास्त्र(सविवरण). त्रुटित प. ३६५ Colophon: संवत् १२७१ वर्षे मार्ग. वदि ८ गुरावयेह श्रीप्रह्लादनपुरे मंगलं महाश्रीः । शुभं भवतु लेखक-पाठकयोः । शिवमस्तु । ३२२. प्रकीर्णत्रुटितपत्र (आवश्यकनियुक्ति, तत्त्वार्थ, प्रशमरति, अलं. कार, अवचूरि). ३२३. प्रकीर्णत्रुटितपत्र (प्रा. सं. विक्रमकथा, सामाचारी इत्यादि ). ३२४. सूक्तसङ्ग्रह (?) प. ७६; १३०४२" Beginning: जयति सरोरुहवसतिनिगमगिरां प्रथमनिर्गमो द्रुहिणः । प्रभवो न तस्य दुस्तरभवजलधिविलंघनारहितः ॥ १ ॥ घरछ सवनः (वरदो भवतु) स शाम रक्षा भुजद्रभीपणा यस्य । भांति भुजाश्चत्वारः पातारो भुवनकोशस्य ॥ २ ॥ तं नमत नीललोहितमिंधनतां याति यस्य युगनिधने । प्रकटितललाटलोचनचपलार्चिषि शिखिनि भुवनानि ॥ ३ ॥ स जयति सहस्ररश्मिविगलितकलधौतशैलरसधौताः । भांति सततसमुदये यस्य दिशो लोहितच्छायाः ॥ ४ ॥ त्वां पालयतु भवान्याः कुपिताशनिपातभीषणारंभः । महिषासुर-नीलगिरेः शृंगांतरगोव...च ॥ ५ ॥ सुरगिरिपरिणतशीलो भवतामशुभानि हरतु हेरंवः । यस्य दशनोपशोभा रक्तोज्वलकनकशकलानि ॥ ६ ॥* * * अनवहितः किमशक्तो विबुधैरभ्यर्थितः किमप्यरसिकः । सर्वकषोपि कालस्तिरयति सूक्तानि न कवीनां ॥ १० ॥ ३२५. सुपार्श्वनाथचरित्र (प्रा.) by लक्ष्मणगणि. प. ३४१; ३१°४२" ३२६. (१) नन्दीसूत्र.. प. १-२३; ३१"४२३" (२) नन्दीसूत्रटीका by मलयगिरि, प. १-२४९ ३२७. कल्पभाष्य (अपूर्ण). प. १३९-२२२; ३०३०४२३"
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy