SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 198 PATTAN CATALOGUE OF MANUSCRIPTS Pras'asti of the donor: • श्रीसर्वज्ञाय नमः । पुरंदरपुरस्फाति भाति श्रीपत्तनं पुरं । धर्म - न्यायमये यत्र नित्यं लोकः सुखायते ॥ १॥ विभाति गांभीर्यगुणेन नानाराजप्रवृद्धिर्जडभावमुक्तः । राजन्ननेकैः पुरुषोत्तमैः श्रीश्रीमालवंशांबु निधिर्नवीनः ॥ २ ॥ तस्मिन् समप्रव्यवहारिरत्नमप्रत्रधामानुपमानकीर्तिः । निर्दूषणः सद्गुणधाम धर्ममयैककर्माऽजनि कर्मसिंहः ॥ ३ ॥ श्रियाऽस्य गोईत्यभिधा सुधासदृग्वचः प्रपंचा समजायताद्भुता । विशुद्धशीला दिगुणैरनुत्तरैर्या सीतया स्वं तुलयांबभूवुषी ॥ ४ ॥ तदंग भूर्भूरिसमृद्धिधाम महेभ्यसीमाऽजनि मालदेवः । बुधा अबुध्यंत भवबुधौ यं धनेश्वरस्य प्रतिबिंबमेव ॥ ५ ॥ श्रीगुर्जरेश्वरनियोगिनि रत्नपाले तद् ग्राहयत्यपि बलेन जनं समयं । नैकादशी व्रतमधा (त्यजद्) बहुधा प्रकारैस्तद्भापितोपि दृढदर्शनधी सुधीर्यः ॥ ६॥ अहो ! अनेकैः सुकृतोत्सवैर्जनं सदैकधर्मात्मकतां नयन्नपि । अनंतधर्मात्मक वस्तुदेशिनो जिनेशितुः शासनमत्यजन्न यः ॥ ७ ॥ जगदंगतो विमुक्तवत् ध्रुवमानंत्यजुषोऽपि यद्गुणाः । ग्रहचक्रमिवास्थिरा अपि क्रममाणाश्च जगत्सु कौतुकं ॥ ८ ॥ श्रीदेव सुंदरयुगोत्तमसेवयाप्तश्रीमज्जिनागम विचार महारहस्यः । नंदीश्वरस्तवन- मुग्धतरान्नवातीचारांश्च यो निरुपमानमतिञ्चकार ॥ ९ ॥ विधान्यहरहः कुरुते स्मावश्यकानि कलिकालविजेता । यो यथोचितमथो धनदानैर्दोनलोक मुददीधरदेव ॥ १० ॥ श्री तीर्थयात्रा - जिनत्रिंब - साधुपूजा - प्रतिष्ठादिविधानधीरः । सदापि साधर्मिकवत्सलत्व - दानादिधर्मे रजयत् कलिं यः ॥ ११ ॥ अथ च । संघभारधरणैकधुरीणा धर्मकर्मसु सदापि न रीणाः । नित्यदेव - गुरुभक्तिकचित्ताः क्षेत्रसप्तक नियोजित वित्ताः ॥ १२ ॥ भूतलप्रथितकीर्तिसमूहाः पूरितार्थिजन सर्व समीहाः । भूरिभूतिपरिभूतधनेशास्तेजसाऽवजितबालदिनेशाः ॥ १३ ॥ मत्यलोकहितहेतुकमिंद्र प्रेषिता इव दिवः सुरवृक्षाः । पंच तस्य तनया विनयाढ्या भूरिभाग्यविभवा विजयंते ॥ १४ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy