SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ 196 PATTAN CATALOGUE OF MANUSCRIPTS (२) दामनककथा (जीवदयायाम् ). प. ४७-९९ (त्रुटित) (३) तत्रटीकानिबन्ध ( अजिता) by परितोषमिश्र. प. २४२ Three Adhyāyas complete; damaged. End: अजिताख्ये तंत्रटीकानिबंधे कृसावजितायां प्रथमस्य द्वितीयः पादः । महोपाध्यायश्रीपरितोष मिश्रविरचिते तंत्रटीकानिबंधनेऽजिताख्यायां द्वितीयस्य प्रथमः पादः। अ. ३, पा. ६सर्वार्थमप्रकरणात् । यत्प्रसंगेनायं विरच्यते.......विचारं दर्शयति । इदानी अनारभ्याधीतानामिति । This seems to be a Commentary on alatiga. (४) चतुर्विंशतिजिनस्तुतिवृत्ति [मू. बप्पभटि]. प. ३५ Beginning: [ननेन्द्रमौलिगलितोत्तम]पारिजातमालार्चितक्रम! भवंतमपारिजात!। नाभेय! नौमि भुवनत्रिकपापवर्गदायिन् ! जिनास्तमदनादिकपापवर्ग !॥१॥ Colophon: २४ चतुर्विंशतिकावृत्तिः समाप्ता। श्वेतांबरमहागच्छमहावीरप्रणीतदेवानंदितगच्छद्योतकरवाचनाचार्यपंडितगुणा. करगणिना चतुर्विंशतिजिनानां स्तुतिवृत्तिलिखापिता ॥ ७ ॥ ७ ॥ श्रीवैद्यनाथेन जिनेश्वरैश्च तपोधनैर्दर्भवादी(?)पदिशत (?) स्वयं पंडितराणकेन हेमंतकाले लिखिता समग्र्या(प्रा) ॥ १॥ ७ ॥ विक्रमसंवत् १२११ पोषवदि ८ बुधे ॥ १ ॥ शिवमस्तु । मंगलमस्तु । (६) स्तुतिचतुर्विशतिकावृत्ति [ मू. शोभन]. End: - चतुर्विशतिका समाप्ता । जैनसिद्धांततत्त्वशतपत्रमकरंदास्वादमधुपेन देवानंदितगच्छस्वच्छहृदयमुनिमुखमंडनेन श्वेतांबरप्रतिव्रातताराश्वेतरुचिना वाचनाचार्यपंडितगुणाकरेण इयं संसारार्णवनिमज्जमानजनपारनयनमंगिनी साहित्यविचारवैदग्धहृदयोलासपंकजप्रबोधचंद्रिका चतुर्विंशतिजिनानां स्तुतिवृत्तिलिखापितेति ॥ ७ ॥ श्रीवैद्यनाथामकृतांतकस्य मानेन कस्मी(श्मी)रजकर्दमेन । स्वर्गायते दर्भवती सदा या तस्यां लिलेख स्थितरा[ण]केन । शुभं भवतु । मंगलमस्तु । लेखक-पाठकयोश्च ॥ ७ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy